पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२१
संस्काररत्नमाला ।
( संध्याया गौणकालः, संध्यानां देशनिर्णयः )
 

 सायंसंध्यायाः कालपरिमाणं धर्मसारे--

"उत्तमा सूर्यसहिता मध्यमा लुप्ततारका ।
कनिष्ठा तारकोपेता सायंसंध्या त्रिधा मता" इति ॥

 स्मृत्यन्तरे--

"प्रातःसंध्यां सनक्षत्रां मध्यमां स्नानकर्मणि ।
सादित्यां पश्चिमां संध्यामुपासीत यथाविधि" इति ॥

 स्नानकर्मणीत्यत्र निर्वृत्त इति शेषः । तेन माध्याह्निकस्नानानन्तर[१]मित्यर्थः

 संध्याया गौणकालमाह गोभिलः--

"उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् ।
तावत्संध्यामुपासीत प्रायश्चित्तं ततः परम्" इति ॥

अथ देशः ।

 व्यासः--

"गृहे त्वेकगुणा संध्या गोष्ठे दशगुणा स्मृता ।
शतसाहस्त्रिका नद्यामनन्ता विष्णुसंनिधौ ।
बहिः संध्या दशगुणा गर्तप्रस्रवणेषु च ।
खाते तीर्थे शतगुणा ह्यनन्ता जाह्नवीजले" इति ॥

 विष्णुरिति शिवादीनामुपलक्षणम् । खाते देवखाते ।

 शातातपः--

"अनृतं मद्यगन्धं च दिवामैथुनमेव च ।
पुनाति वृषलस्यान्नं बहिः संध्या ह्युपासिता" इति ॥

 यदि विहरणाद्यङ्गलोपस्तदा गृह एव संध्याद्वयं कार्यमित्याहात्रिः--

"संध्यात्रयं तु कर्तव्यं द्विजेनाऽऽत्मविदा सदा ।
उभे संध्ये तु कर्तव्ये ब्राह्मणाद्यैर्गृहे सदा" इति ॥

 यद्यपि प्रशस्तत्वाद्बहिरेव संध्यात्रयं कर्तव्यत्वेन प्राप्तं तथाऽपि श्रौतत्वे विहरणस्य प्राबल्यात्तदनुरोधेन सायंप्रातःसंध्ये गृहेऽभ्यनुज्ञायेते ।

 भारद्वाजसूत्रव्याख्यातारस्तु सायं संध्यायां विशेषमाहुः--

"आहिताग्निर्गार्हपत्यस्य पश्चात्सायं संध्यामुपासीत" इति ।


  1. ग. रमेवेत्य ।