पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तकारिकाः]
१०७
संस्काररत्नमाला ।

व्यस्ताभिश्च समस्ताभिः स्यादाहुतिचतुष्टयम् ।
औपासनाहुतिद्रव्यं कठिनं वाऽथ चेद्द्रुतम् ॥ ४९ ॥
स्कन्देदस्कान्द्यौदस्कानित्येताभ्यामभिमन्त्र्य तत् ।
उन्नम्भयेति तस्याथोपरिष्टात्प्रक्षिपेज्जलम् ॥ १५० ॥
अनाज्ञातजपं कृत्वा सर्वचित्तं विधाय च ।
स्कन्नं द्रव्यं समादद्याद्गत्वोत्तरदिशं ततः ॥ ५१ ॥
उद्घाटितबिलां कुर्याद्वल्मीकस्य वपां शुचिम् ।
उपस्पृश्य जलं शुद्धं दक्षिणेन करेण तु ॥ ५२ ॥
स्कन्नं सर्वं समादाय प्रजापत इति ह्यृचा ।
तस्मिन्बिले क्षिपेद्भूरित्युपतिष्ठेद्धृदा ततः ॥ ५३ ॥
जुहोतिचोदनाभावान्नर्चि स्वाहाकृतिर्भवेत् ।
पुनर्होमं प्रकुर्वीत संकल्पादि च पूर्ववत् ॥ ५४ ॥
औपासनाहुतिद्रव्ये कठिने वा द्रुतेऽपि वा ।
अमेध्यसेवी पिण्डस्य कर्ता कीटो यदा पतेत् ॥ १५५ ॥
प्रायश्चित्तं तदा तत्र पूर्ववत्तु समाचरेत् ।
तत्राऽऽदानं ह्यन्तिमेन मध्यमेनाथवा भवेत् ॥ ५६ ॥
पलाशस्य च पर्णेन मही द्यौः पृथिवीत्यृचा ।
अन्तःपरिधि देशे तत्त्यजेत्पात्रस्य संस्कृतिम् ॥ ५७ ॥
विदधीत ततो योग्यामन्यत्सर्वं तु पूर्ववत् ।
पयसौपासनहुतौ स्थाल्याश्चेत्स्रवणं भवेत् ॥ ५८ ॥
गर्भ स्रवन्तमगदमित्येतेनाभिमन्त्रयेत् ।
सूर्यास्ततो होमकालः प्रोक्तस्तु नव नाडिकाः ॥ ५९ ॥
तदतिक्रमणे हुत्वाऽऽहुतिं दोषेतिमन्त्रतः ।
एतस्या आहुतेर्देवो वरुणः परिकीर्तितः ॥ १६० ॥
प्राक्तनं समिदाधानात्कर्म कुर्याद्यथास्थितम् ।
रुन्ध्याद्यावद्बलं श्वासं वरं दद्यादनन्तरम् ॥ ६१ ॥
समस्तव्याहृतीरुक्त्वा नित्यं होमं समाचरेत् ।
व्याहृतीभिरुपस्थाय होमशेषं समाप्य च ॥ ६२ ॥
वरुणाय चरुः कार्यः पूर्णाहुतिरथापि वा ।
प्रातर्होमस्य कालस्तु घट्यो द्वादश वा दश ॥ ६३ ॥
संगवः सूरिभिः प्रोक्तः प्रहरात्मक एव वा ।
एतस्यातिक्रमे प्रातरित्येतेनाऽऽहुतिर्भवेत् ॥ ६४ ॥