पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[कर्मसंधानार्थप्रायश्चित्तानां]
९७
संस्काररत्नमाला ।
( संग्रहकारिकाः )
 

अथ द्वितीयं प्रकरणम् ।


प्रायश्चित्तसंग्रहकारिकाः ।

 अथ संक्षेपेण कर्मसंधानार्थानि प्रायश्चित्तानि । तत्र तेषां संग्राहिका मत्कृताः कारिकाः--

विहितस्याननुष्ठानेऽन्यथानुष्ठान एव च ।
श्रुतिलक्षणकं प्रायश्चित्तं कृत्स्नं विधीयते ॥ १ ॥
प्रायो विनाशपर्यायः संधानं चित्तमीरितम् ।
तच्च ज्ञेयं द्विधा प्रत्यक्षातीन्द्रियविभेदतः ॥ २ ॥
बहिर्गतस्यानलस्य तत्र संस्थापनं पुनः ।
स्कन्नस्य हविषः शुद्धदेशस्थस्य पुनर्ग्रहः ॥ ३ ॥
बुधैश्चित्तं ह्येवमादि प्रत्यक्षं परिकीर्तितम् ।
जपहोमादिकं चित्तं बुधैः स्मृतमतीन्द्रियम् ॥ ४ ॥
प्रायश्चित्तनिमित्ते चेद्यत्संख्यावचनादिकम् ।
श्रूयमाणं भवेत्तच्च विज्ञेयमविवक्षितम् ॥ ५ ॥
आज्यं संस्कृत्य वह्नेस्तु परिस्तरणमाचरेत् ।
परिषिच्य ततोऽद्भिस्तं शुक्लपुष्पाक्षतादिभिः ॥ ६ ॥
अलंकृत्याग्निमाधाय पालाशीं समिधं ततः ।
सस्वाहाकारमन्त्रेण जुहुयाद्विहिताहुतिम् ॥ ७ ॥
दर्व्या संस्कृतया ज्ञेयः प्रायश्चित्ताहुतौ विधिः ।
अथवा श्रौतसूत्रोक्ताः श्रौतसूत्रोक्तरीतितः ॥ ८ ॥
चित्तहोमाः प्रकर्तव्या नियमेन विचक्षणैः ।
शास्त्रान्तरोक्ताः सर्वे तु स्युर्गार्ह्यविधिनैव हि ॥ ९ ॥
एते विवेचयिष्यामः समनन्तरमेव तु ।
श्रौते भवेत्स्रुचा होमो नियता समिदाहितिः ॥ १० ॥
अनेकाहुतिके होमे तावत्यः समिधः स्मृताः ।
परिस्तृतौ विकल्पः स्यात्परिषेकस्त्वमन्त्रकः ॥ ११ ॥
परीत्यानलमग्रेण तस्य दक्षिणतः स्थितः ।
नाभिं प्रति स्रुचं धृत्वा जुहुयाद्विहिताहुतिम् ॥ १२ ॥