पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपनिषदन्तरेषु दृश्यमानानि नामानि प्रावणैवंरूपाण्येवेति न पृथङ्निर्दिश्यन्ते । आस्वाप्युपनिषत्सु. आम्रेडनं मा भूदिति अनकनामनिर्देशपरित्यागेऽपि बहुनि पौनः- पुन्येनेह निर्दिष्टवन्त एव स्म: ! केवलं स्थलपत्यविज्ञा-आदरातिशयादिकृत स निर्देश इति कृत्वा वाचक महाशया सर्वथा शब्दार्थपौनरुक्त्यराहित्येन परिग्राह्याणि परिशीलयितुं प्रभवन्ति । तत्रापि परमपुरुषाभ्यर्चनपरमोपयोगितया, अष्टोतरसहस्रम् , तथा अष्टोत्तरशतञ्च प्रशश्तानि नामानि स्वमनःप्रियाणि स्वयं समालोड्य परिग्रहीतुमर्हन्तीति तत्र न वयं कतिपयेषु स्वनिर्भरं निरूपयितुमभिलषामः । यथा भगवता बादरायणेन भारते ऋषिभिः परिगीतानि भीष्ममुखोद्गतानि सहस्रसंख्यानि नामानि सर्वपापभयापहानि भगवतः श्रीमतो नारायणस्य परिगणितानि, यथा च प्रपन्नजनसंतान कूटस्थस्य अव्याजभगवदनुग्रहभावितानवद्यसर्ववस्तुसाक्षात्कारस्य श्रीमतो बकुलभूषणस्य दिव्यसूरेः श्रीमुखसूक्ते सहस्राधिकानि गौणानि नामानि सर्वतोमुखवैदुष्यैः सर्वतन्त्र- स्वतन्त्रैः कवितार्किकसिंहै: श्रीमन्निगमान्तमहादेशिकैः उभयवेदान्ततत्त्वार्थनिर्धारण- धुरन्धरैः उद्धतानि, जपार्चनाद्यौपयिकानि भाव्यन्ते, तथा वा, ततोऽधिकं वा मूलभूत- वेदान्तविलसितानि दिव्यानि भगवती नामानीमानि तत्रोपयुज्यन्त इति विभाव्य विशेषज्ञैरशेषैराद्रियेरन्निति विसर प्रेरितेन मयैवमिह संकलितानीति सन्तो मन्तुमर्हन्ति । अथ दशोपनिषद्भाष्यप्रकाशनात् परस्त् क्रियमाणस्यास्य परिशिष्टोपनिषद्भाष्यप्रकाशस्य विषये वक्तव्यं किश्चिदुपक्षिप्यते-ब्रह्मसूत्रेषु भगवता बादरायणेन एतदुपनिषद्गतान्यपि वाक्यानि विषयीकृत्य विचारः प्रावर्तीति स्थलान्तरदर्शितया सूच्या सुगममेव । अतएव शारीरकशास्त्राध्यायिनामवश्यविज्ञेयमिदमित्यनुचिन्त्य, श्रीशङ्कराचार्यादिभिरव्याख्याता अपि काश्चिदुपनिषदः श्रीभगवद्रामानुजस्वामिपादपरम्परानिविष्टैः प्राज्ञैरभाष्यन्त । तत्र अष्टोत्तरशतोपनिषत्कोशे परिगणनायामेकादशी भवन्ती श्वेताश्वतरापनिषत दशोपनिषन्मुद्रणानन्तरं प्राप्तस्थानेति अन्यैरपि व्याख्यातेति च सैव प्रथमं सभाप्यममुद्रि। परस्परपार्थक्येन तत्त्वत्रयस्य चिदचिदीश्वररूपस्य व्युत्पादनविषये उपनिषदन्तराण्यतिशेते श्वेताश्वतरोपनिषदिति इमामनुपदं तत्रतत्र श्री भगवद्रामानुजस्वामिपादा उदाजङ्रु । 'भोक्ता- भोग्यं प्रेरितारञ्च मत्वा,' 'पृथगात्मान प्रेरितारश्च मत्वा, सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् । इत्यादीनि अद्वैतमतारुन्तुदानि वाक्यानि अत्रैव विलसन्ति। परन्तु आपातश्राविणामुपनिषदियं