सामग्री पर जाएँ

पृष्ठम्:श्री बहुरूपगर्भस्तोत्रम्.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्री बहुरूपगर्भस्तोत्रम् वाणीं पूर्ण निशाकरी- ज्ज्वलमुखीं

कर्पूरकुन्द प्रभाम् ।

चन्द्राधाङ्कितमस्तकां निज करैः संनि भ्रतीमादरात् ।। वीणामक्षगुणं सुधाढ्यकलपूं विद्यां च तुङस्तनीं दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे।