पृष्ठम्:श्रीसुबोधिनी.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः

-::-

 आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥
 सुवर्णाऽङ्कितभष्याभशतपत्रपरिष्कृता ॥ १॥
 चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ।।
 रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥

स्तवकः-२१०


१ अस्यां चौखम्बा–संस्कृग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु परे
एक: स्तवको मुद्रयित्वा प्रकाश्यते । एकस्मिन् स्तवके एक एव ग्रन्थो मद्र्यते ।
२ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशास्त्रसाहित्यपुराणादिग्रन्था
एवाऽत्र सुपरिष्कृत्य मुदर्यन्ते ।
३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शास्त्र दृष्टयो वि
एतत्परिशोधनादिकार्यकारिणो भवन्ति ।
४ भारतवर्षीयैः,ब्रह्मदेशीयः,सिंहलद्वीपवासिभिश्चैतद्ग्राहकैर्देयं वार्षिकमग्रिम मूल्यम्-मुद्राः आनद ।
५ अन्यैर्देयं प्रतिस्तवकं ... ..
६ प्रापणव्ययः पृथग् नास्ति। ... ... ..


साम्प्रतं मुद्रयमाणा ग्रन्थाः--

(१) संस्काररत्न माला । गोपीनाथभट्टकृता ख्यानम् ।एवण्डे. २
(२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः १०
(३) श्लोकवार्तिकम् । भट्टकुमारिल विरचितम् पार्थसाराथमिश्रकृतन्यायरत्नाकराख्यया । व्याख्यया सहितम् । सम्पूर्णम् । १०
(४) भाष्योपबृहितं तत्त्वत्रयम् । विशिष्टाद्वैत दर्शनप्रकरणम् । श्रीमन्लोकाचार्यप्रणीतम्।
श्रीनारायणनीर्थविरचितभाट्टभाषाप्रकाश-सहितं सम्पूर्णम् (बेदान्तः) २
(५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः १
६) भाट्टचिन्तामाणिः । महामहोपाध्यायश्री गागाभट्टविरचिता । तर्कपाद:(मीमांसा)२
(७) न्यायरत्नमाला श्रीपार्थसारथिमिश्रविरचिता सम्पूर्ण: ( मीमांसा)२
(८) ब्रह्मसूचभाष्यम्-बादरायणप्रणीतवेदान्त- सूत्रस्य यतीन्दश्रीमद्विज्ञानभिक्षुकृतः व्याख्यानम् । सम्पूर्ण । (वेदन्तः)
(९). स्याद्वादमञ्चरीमल्लिषेणनिर्मिता सम्पूर्णम्
(१०) सिद्धित्रियम् विशिष्टाद्वैतब्रह्मनिरूपणपश्रीभाष्यकृता परमगुरुभिः श्त्री ६श्रीया नमुनिभिर्विरचितम्। सम्पूर्णम् (वेदान्तः)
(११)न्यायमकरन्दः ।श्रीमदानन्दबोधभट्ट--काचार्यसंगृहितः आचार्याचित्सुख्मा..विरचितव्याख्योपेतः (वेदान्तः)
(१२)विभ्क्त्यर्थनिर्णयो न्यायानुसारिप्रथमा-- सप्तविभक्तिविस्तृतविचाररूपः म०
श्रीगिरिधरोपाध्यायविरचितः सम्पूर्णं (न्यायः)-------
(१३) विदिरसायनम्। श्रीअप्पयदीक्षितकुत .... सम्पूर्णं (मीमांसा)
(१४) न्यायसुधा (तन्त्रावार्तिकटीका) भट्ट---मेश्वरविरचिता। (मीमाम्सा)