पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ९ प्रशस्ति । रंचनासमझ ] कार्यद्वयेऽत्र निबद्धाः, आ मूलरजात् कुमारपालपर्यन्तं चौलुक्यवंश भूयालाना विस्तरादि तिवृत्त च वर्णीितमतो दृश्यकाव्यमिति कथ्यते । अस्य व्याकरणस्य जयसिहाख्यगूर्जरराजप्रार्थनया तद्दत्तपुस्त- कादिसाधनसाहाय्येन निर्माणात् व्याकर प्रशस्तिः । णकारः श्रीहेमाचर्यः प्रतिपादान्तमेकैकेन पथेन, पश्चिमपादान्ते । च चतुर्भिः पदैः क्रमशः सप्तानां चौलुक्यभूपानां प्रशस्ति रचयामास । मालवैशं विजित्य स्वराजधानीनगरमागमनाऽनन्तर गूर्जरेशि- तुढेमचन्द्रेण समं समागमोऽजनि । तदन रचनसमयः । न्तरमाचार्यहेमचन्द्रेण प्रस्तुतं व्याकरणं निर्मीयीतीदं तु सर्वेऽपि निर्विवादं मन्यन्ते । गूर्जरेशितुः स नगरप्रवेशस्तु विक्रमE० ११९३ वपत् पूर्व सज्ञात इति सम्भाव्यते । तत्पश्चात् श्रीहेमचन्द्रसूरिणा व्यकरणमा€धम् । चुंबन्धचिन्तामणिमतेनैकवर्षात्मकः कालः सपादलक्षश्लोकमि- तस्यास्य हैमव्याकरणस्य नि षीणे व्यतीतः । इयं च गणना हैमन्यास श्लोकगणनास हितैव भवितव्या, अन्यथा नेदृशी सख्या सभवति । हैमसूत्रस्य ११२६ हैसन्यासे च स्वोपज्ञालङ्कारचूडामणेः ( काव्यानुशासनस्य ) उडेखोऽति, तेन हैमभ्यासात् पूर्वमेव हैमा लङ्कारचूडामणेर्निर्माण जातमिति निश्चितम् । अलङ्कारचूड़ामणिश्च १ संस्कृतद्वथाश्रयकाव्य चिशतिसर्गाश्मक,प्राकृत चाष्टमगमतमस्ति । प्रथमं गीर्वा वाष्प, द्वितीय च प्राकृतादिषड्भपाकाद्यैर्दूधम् । व्याकरणमितिहसतिद्वयाधार वस्वादनयोर्याश्रयविशेषणमन्यर्थभ स्ति । एतत् काव्यद्वयमपि Bombay Sans- krit and Prakrit Series इतिनाम्न्या बवईरथसस्थया प्रकाशितम् । २ अस्मा प्रशस्ते कानिचित् पद्यानि प्रवन्धचिन्तामणाऽहृतानि सन्ति । ३ श्र० चि० सिद्धरजप्रबन्धे धृ० ६० ॥ ४ ५ यदाह स्वोपज्ञालङ्कारचूड़ामय - वक्त्रादिवैशिष्ट्यादर्थस्यापि मुरथ मुख्यात्मनो व्यञ्जकत्वम्” । हैमवृहन्न्यास, ४ ३५ प, भगवान्दाससम्पादितः ।