पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ॥ [ प्रस्तावना । विदुषामतिप्रमोदावहमास्ति । देशभाषाण अपभृशभाषाया जनन्या विशदं व्याकरण ‘देशीनैममल’ चेतिद्वय तु न हेमचन्हदन्यः कश्चित् प्राचीनोऽर्वाचीनो वा विद्वान् निबद्धवानिति सम्प्रति मनीषिणो सन्धन्ते । यथा तिल पाणिनिना महर्षिणा जैौकिकव्याकरणाद् अनन्तर वैदिकसाहित्यपरिच्छेदाय प्रन्ते वैढिकप्रक्रिया IT व्याचक्रे, तथा हेम- चन्द्रेण महर्षिणाऽष्टमाध्याये जैनागमव्युत्पत्तये समासाद् औषं- भाया यथाप्रयोगे ह्याचते । अत्र पुस्तके तु अस्माभिः संस्कृत भाषायाः साधकाः सप्तैव' अध्यायाः सम्पादिताः । प्राकृतादिभाषा साधकोऽष्टमोऽध्यायस्तु पॅरैरसकृत् सम्पादितः सुठभश्च वर्ततेऽतो नात्र सपदितः । दिदृक्षुभिरन्यतो द्रष्टव्यः । यथा किल पाणिनीयसूत्रसिद्धिमुद्दिश्य रामचरितापरनाम भट्टि काव्यं निष्पन्नं, तथाऽऽचर्यहेमचन्द्रेण स्व व्याकरणस्य व्याकरणसूत्रसिद्धये सरळललितं काव्यद्वयं काव्यद्वयम् । निर्मायि । सप्तध्यायसूत्राणां सिद्धयर्थं संस्कृतव्याश्रयकाव्यम् ’ अष्टमाध्याय- प्राकृताभिभाषसाधनार्थं च ‘प्राकृतह्याश्रयकाव्यं (कुमारपालचरि तम् ) इतिनामकं काव्यद्वय हेमचन्द्रत्रैिरेव चक्रिवान् । अत्र भद्भि काच्याप्ययं विशेषो यत् क्रमशोऽविकलहैमव्याकरणसूत्रप्रयोगाः १ अय दैश्यशब्दना कोश । ॐ रत्नावली ’ इत्यस्यैत्र नामान्तरमस्ति ( दे० ना-८-७७ ) । अय ग्रन्थ सभृत्ति प मुरलीधरबैनर्जातिमहाशयैन सम्पदित , प्रकाशितश्च ईस्वीसन् १९३१ वर्षे कलकत्ता राजकीयविद्यालयेन । २ जैनमूलसूत्रण भायाया आर्ष-अर्धमागधी-ऋषिभाषितेत्यादीनि नामानि सन्ति। ३ जर्मनीयप० पिछल ( Dr R P1schel ) इतिमहाशाथेन, तथा P. L. Vady a पण्डितेनाऽयमष्टमाध्याय सम्पादित ।