पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/७४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वोपज्ञलघुवृत्तिः (६०९) एषु प्रत्यभिवादे च वर्तमानस्य वाक्यस्य स्वरेष्व न्त्यः स्वरः सन्धियोग्यसन्ध्यक्षरान्तस्य प्लुतो भयन् इडु पर आत् स्यात् । अगमः ३ पूर्वा३न् ग्रामा३न्, अग्निभू ताहे , पer३छ । अर्चा, शोभनः खल्वसि अग्निभू ता३ इ, पटा३ उ । विचारे, वस्तव्यं किं निर्गुन्थस्य सा गारिका ३ इ। उतानागारिके । प्रत्यभिवादेआयुष्मानेधि अग्निभूता ३ इ । सन्धेयेति किम् ? कञ्चित् कुशल ३म् भवत्योः ३ कन्ये ? ॥ १०२ ॥ तयोश्व स्वरे संहितायाम् । ७ । ४ । १०३ ।। तयोः प्लुताऽऽकारात् परयोरिदुतः स्वरे परे संहिता विषये यथासख्यं रुचौ स्याताम् । अगमः ३ अग्निभू ता ३ यंत्रागन्छ, अगमः ३ पट ३ वनागच्छ । संहि तायामिति किम् ? अग्ना ३ इ इन्द्रम् । पटा ३ उ उद्- कम् ॥ १०३ ॥ पञ्चम्य निर्दिष्टे परस्य । ७ । ४ । १०४ । पञ्चम्या निर्दिष्टे यत् कार्यमुक्तं तत् परस्याऽतरे स्यात् । अतः, “भिस् ऐस् » [१-५-२] वृहैः । इह मा भूत् , मालाभिरत्र दृषद्भिः ॥ १०४ ॥ लप्तम्या । ७ । ४ । १०५ ।।

= = = = = = = = = = = =

== = =

= = = = = = = = = =

= = न् -- Venkateswaran raman (सम्भाषणम्) ०९:०६, १३ नवम्बर २०१८ (UTC) ~ ~ =

= = =

= १ अन्न ईपर आत्, सजात । ‘पटा ३ ड' इतीह उपर आत् । २ अनेकरस्य अकारो भूत । उतरोदाहरणे च उकारस्य वकारो जात । ३ यथा "इवर्णादरस्वे स्व्ररे यवरल’ (पृ०१२) इतिसूत्रे स्वरे इत्यत्र सप्त भीत्वात् पूर्वाव्यवहितस्थानामेवैत्रणवीना यवरला स्यु । अस्योदाहरणानि यथा- दध्यन्न, सब्धिह, पित्रये , लित् इति । ‘समिदत्र' इत्यत्र धकारस्य व्यवधानादिकारस्य न थकर ! एव ‘स्वरे च" इत्यादिसूत्राणि अस्य लक्ष्याणि सन्ति ।