पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ७ सप्तभाषाण व्याकरणम् । तत्र प्रत्येकाध्यायं सूत्रसङ्ख्या निम्नलिखिता वर्तते अध्याये । हैमरूत्राणि। अध्याये । हैममणि । २४ १ ४९८ द्वीितीये ४६० ५२१ सप्तमे ६७३ ४८१ अष्टमे १११९ एतेषु षट्सप्तमाष्टमाध्याया वृहत्तसः सन्ति । पञ्चाध्यायेषु यावती सूत्रसङ्ख्याऽस्ति ततोऽयधिका अवशिष्टेषु त्रिष्वध्यायेषु विद्यते । कारणसन्न छन्-तद्धित-आछूतादिषड्भाषाय्याकरणाऽऽख्यानि महान्ति प्रकरणानि सन्ति । यतोऽत्र बहुविषयतया यहु वक्तव्यं भवति प्रतिव्याकरणम् । सूत्रआणपाठोपेतवृत्ति-धातुपाठ-खणादिं-लिङ्गानु स नेत्याख्यानि व्याकरणस्य पद्माप्यङ्गानि हैमव्याकरणे एकाकिनैव हेमचन्द्राचार्येण कृतानि । एषां सूत्राणा तादृशी रचना शृता येन पुनर्वासकादीनामावश्यकता नोत्पद्येत । एषामङ्गाना टीका वृहद्भयास- श्वाप्यनेनैव कर्यां चक्रिरे तेनास्य सम्पूर्णता प्रकटीभवति । सर्वे हेमचन्द्राचार्येण १२५००० सपाक्षलक्षश्लोकात्मकमेतद् व्याकरण- सकारीतिप्रबन्धचिन्तामणिकारेण लिखितम् । श्रीहेमचन्द्राचार्यो न केवलं संस्कृतभाषयाकरणमेवाऽत्र चकार, किन्तु सप्तसु अध्यायेषु सम्पूर्ण संस्कृतभाषा सप्तभयण व्याकरणं विरचय्य; अष्टमेऽध्याये प्राकृत व्याकरणम् - शौरसेनी-मागधी--वैशाची--चूलिकापै- शाची–अपभंश इतिपणा शिंष्टसाहित्यभा- पात्वेन प्रख्यातिं प्राप्ताना भाषाणां व्याकरणानि रचयामासेति समेषा १ सिद्धराजप्रबन्धे धृ० ६० |