पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ॥ [ प्रस्तावना ‘ इत्थमेकतो भोजराजीर्तिजित्वरीं कीर्तिमवातु स्पृहा, अप रतश्व सम्पूर्णसरलसुन्दरव्याकरणन्यूनतामपाकर्तुमीहा ' इति रजः सत्त्वगुणं कारणद्वयं नूनव्याकरणकारणे गूर्जरेन्द्रं प्रेरयामास । राजा नठ्यञ्याकरणनिर्माणस्वरूपामात्मीयामिच्छां गूर्जरविदुपा- मरौ निवेदयामास । एतत्कार्यनिर्वाहे क्षमं हेमचन्द्रचार्यंमेव सर्वं बुधाः सूचितवन्तः । ततो राजा भक्तिभरा हेमचन्द्रन रिं नवीमव्याकरण करणे प्रार्थयाञ्चके। आजन्म साहित्यनिर्माणेकव्रतेन जतीन्द्रहेमचन्द्रेण सिद्धराजेन्द्रस्याऽभ्यर्थना सानन्दमङ्गीचक्रे, तेन राजा तुतोष । कश्मीरादिदेशतो राजाऽऽज्ञया तत्प्रधानपुरुपैव्यकरणपुस्तका- न्यानीयाचार्याय समर्पितानि । चिद्वद्वयें हेमचन्द्राचार्योऽप्रतिमया स्खया प्रतिभया सर्वाङ्गपूर्ण तूर्णं सरत्सुश्रव नवं व्याकरणं व्यरचत्। प्रस्तुत शब्दानुशासनं (व्याकरणं) सिद्धराजाऽभ्यर्थनया हेम चन्द्रेण विरचित तस्माद् एतस्य सिद्धहेमच नामकरणम् । न्द्रशब्दानुशासनम् इति नामधेय दत्तम् । अत्र हैमव्याकरणेऽष्टौ अध्यायाः सन्ति । प्रत्येकाध्यायं चत्वारः पादा विद्यन्ते, तेन सम्पिण्डिताः पादा मानम् । ३२ भवन्ति । तेषु ४६८५ सूत्राणि, उणादीनां च १००६ सूत्राणि सन्ति । सर्वेषां सूत्राणा सङ्कया तु ५६९१ भवति । एतेषु सप्तध्यायपर्यंन्तं सस्कृतभापाट्याकरणमस्ति । अष्टमाध्याये चेतरभाषाणां विद्यते । सस्कृतव्याकरणसूत्राणा सङ्ख्या ३५६६, प्राकृतादिव्याकरणाना चाष्टमाध्याये सूत्रगणना १११९ विद्यते । ’ १ कचित् प्राचीनग्नतौ एवमस्ति-“ सिद्धराजेन कारितचत् ‘सिद्धम्' हेमचन्द्रेण कृतत्वाद्‘ हेमचन्द्रम् ’ ” Systens of Sanskrit Graumar P, 75. ।