पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वोपज्ञलघुवृत्तिः ( ४०६ अदन्तात् षष्ठथन्तादपत्ये इञ् स्यात् । दाक्षिः (३१॥ बाह्वादिभ्यो गोत्रे ।६।१। ३२॥ स्पत्यसन्तानस्य स्वव्यपदेशहेतुर्य आपुरुधस्तद पत्यं गोत्रम् । एभ्यः षष्ठ्यन्तेभ्यो गोत्रेऽर्थ इव स्यात् । बोहविः, औपबाहविः । २२ 1 वर्मणोऽचक्रात् । ६ । १ । ३३ ।। चक्रवजत् परो यो बर्मा तदन्तादपत्येऽर्थे इत्र स्यात् । ऐन्द्रवनैिः । अचक्रादिति किम् ? शुक्रवर्मणः ॥ ३३ ॥ अजादिभ्यो धेनोः । ६ । १ । ३४ । एभ्यः परो यो धेनुः तदन्तापस्य” इञ् स्यात् । आजधेनविः, बाकमविः ॥ ३४ ॥ " ब्राह्मणद्वा । ६ । १ । ३५ । ब्राह्मण धेनुस्तदन्तादपश्येऽर्थे ३ छ वा स्यात् । स्रावणनवि', ब्राह्मणधेनवः ।। ३१ ।। भूयस्सम्भूयोऽभोऽमितौजसः स्लुङ् च । ६ । १ । ३६ ।। एभ्योऽपत्ये इञ् स्याऊ, म लुछ च। , सम्भूयिः, आम्भिः, आमितौज ।। ३६ ।। शलईयोंदि-षडेिवाडवलि । ६ । १ । ३७।। एतेऽपत्ये इञ्चन्ता निपात्यन्ते । शालङ्किः, औ दिः, याडि, वाइबलि / ३७ ॥ व्यासबरुट-सुधातृनिषदविवचण्डालाद् अन्यस्य चाऽछ । ६ । १ । ३८ । । १ अत्रे ‘ऑस्त्रयभुवंऽच्" (७-४-७०) सदव । - न वि== = =

=

= = = = --Venkateswaran raman (सम्भाषणम्) ~~----------------