पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ * सिद्धहेमचन्द्रव्याकरणोत्पत्ति ] सिद्धहेमचन्द्रयाकरणम् । अथ नैकान् पुस्तकान् आलोच्य पाठकानां पुरस्तादुपढौक्यमान हैमव्याकरणविषये वयमत्र किञ्चिलिखिष्यामः । वैक्रमद्वादशशताब्द्यां चौलुक्यवंशोत्पन्नः सिद्धराजजयसिंह नामा प्रतापी गूर्जरभूपालो वभूव । यशोवर्म उत्पत्तिः । नामानं मालघदेशस्य राजानं स विजिग्ये । यदा सिद्धराजः पाटणाऽऽख्यं स्वनगर आप तदा विजयिन तं नैके दुधास्तुष्टुवुः । श्रीहेमचन्द्रनामा जैनाचारैस्तदानीं बुधानामग्रगण्योऽभूत्। सोऽपि ¢ भूमिं कासगवि...” इत्याद्यनवपञ्च तस्तस्मै आर्चियं ददौ । तन्नध्यभव्यकाव्यगुणेन चमत्कृतो विद्योत्तेजको भूपो हेमचन्द्राचार्येऽतितरा भक्तिं बभार । तदाप्रभृति स स्वहणै सध्दचर्चेमामन्त्रयामास । उज्जयनीग्रन्थभाण्डागारत आगतपुस्तकेष्वन्यतमं भोजेन राज्ञा छंद ‘ सरस्वतीकण्ठाभरणं ’ व्याकरणमेकदा सिद्धराजो ददरौ, तेन विंद्वद्यशोऽभिलाषिणो मालवशत्रोस्तस्य चेतस्यपि नूतन व्याकरणशु पादयितु स्पृहाऽऽविर्भूता । किन्न तदान गूर्जरे कळपस्य–कातन्त्रस्य प्रचुरः प्रचार आ सीत्, परन्तु तेन छात्राणां सम्पूर्ण समीचीना च व्युत्पत्तिनैव जायते र । शाकटायनपाणिनीयादीन्यपि लक्षणानि छिटत्वधैःश्रवत्वदि- हेतुभिर्वैरस्थभाजनानि बभूवुः, तेन सर्वाङ्गपूर्णमपि सरठं सुश्रवं नवं व्याकरणं राज्ञा लोकैश्चकाद्रक्ष्यत । १ प्रभाचन्द्रसूरिकृतप्रभावकचरित्रगतहेमचन्द्रसूरिचरित्रे ७०-११ पद्यन्तं १ विस्तरात् प्रस्तुतुच्याकफरविषयोलेसोsस्ति। प्रबन्धचिन्तामणौ तु समासादस्ति ।

    • भूमिं कामगव " इतिपथ हैअव्याकरणप्रशस्तं दृश्यते, सा पुत्र द्वितीये

परिशिष्ट्र सम्पादिताऽस्ति ।