पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८ ) परिशिष्टेषु । स्त्रम् । मूत्रयः। मूत्रम् । टुत्राः। णिस्नुभ्यारभने- ।३।४९२ ॥ | त्राहोरात्रशम् ।३।१९ ३॥ णेरनिटि । ४ ।३ । ८३ ।। | तत्रोद्धृते पात्रेभ्यः ।६।२१३८॥ णेर्वा । २ । ३ ८८ ॥ नत्सायनाष्या-श्च ।३३१ णोऽनन् । ७ । १ । १० । । । तद् । ७ । ११५० ।। णौ ीजीडः ४२१० ॥ | तदः से-धी । १ । ३ । ४८॥ पौ ङसनि ।४१.८८॥ तदन्तं पदम् ।१ । १ । २० ॥ गौ दान्तशान्त-सम् ॥४४७४। तदत्रास्ति । ६ । २ । ७०॥ णौ मृगरमणे । ४ ॥२। ५१ ॥ । तदत्रास्मै वा-यम् ।६।४।१५८॥ गौ सन्डे वा ।४४२७। । तदथथेन । ३ । १ + ७२ ॥ ण्योऽतिथेः । ७ । १ । २४ ।। । तदस्य पण्यम् । ६ । ४ ।४४॥ त: सौ स’ । २ । १ । ४२ ॥ तदस्य सं–तः ॥७११३८॥ तक्षः स्वार्थे व |३४७७॥ | तदस्यास्य-तुः १७२१ ॥ ततः शिवः ।१।३।३६।। तद्धिनः स्त्रर-रे ।।२।५५। तत आगते । ६ । ३ । १४९ ॥ | तद्धितयस्वरेऽनाति ।।४।१२। ततोऽस्याः । १ । ३ । ३४ ॥ | तद्धिताकतो-ख्याः ।।२५४ । ततो ह-र्थः । १ । ३ । ३ । । तद्धितोऽणादिः ।६।१।१।। अपुरुषे कृति ३।२२०॥ | तद्द्रायुष्य-षि ।२२६६॥ । तत्र । ७ । १ । १३ ।। तद्यत्येभ्यः ।६।४।८७। तत्र कृतलब्ध-ते ।६३९४। | तदति धष् ।७२१०८॥ । तत्र कसुकानौ -व् ।५१२।२ | तदैयधीते ।६।२।११७ तत्र घटते-ष्ठः (७११३७ ।। । तद्युक्ते हेतौ ।२२१००॥ तत्र नियुक्ते ।६।४७४ तनः क्ये । ४ । २६ ।। तत्र साधौ । ७ । १ । १५ ॥ | तनुपुत्राणु-ते ।७३।२३॥ तत्रादायमिवः ३।१२६॥ | तनो वा । ४ । १ । १०५ ॥ तत्राधीने । ७ । २ । १३२ | तन्त्रादचि-ते ।७।१।१८३।।