पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६ ) स्त्रम् । सूत्रहरू यत्रम् । द्वत्राः ! जपजभदहदश-शः ।४।१५श । जातेरयान्त- च ।१४५।। जपादीनां पो वः ।२|३१०५ ॥ जातेरीयःसमान्य७७१३.१३९॥ जभः खरे ॥४४ १००॥ जातौ । ७ । ४ । ५८ ।। जस्लवा व ।६।३।६०॥ जतौ राज्ञः ।६।।९२। जयिनि न ६।३।१२२॥ जयाख्यायवत् ।२२॥१२१॥ जरस्त्यादिभिः ।३।१५५ ।। । जायापतेश्चिति ।५।१८४।। जरसो वा ॥१४६०॥ जायाया जानिः ।७३१६४ ॥ जराया ज~च ।।३९ ।। जासनट-यम् ।२।२१४।। जराया ज–व ।।१।३॥ जिघ्रतेरिः। ४ ।। ३८ ॥ जस इथे।’ । ४- ९॥ | जिविgन्यो-घृके ।५।१४३। जस्येदोत् । १ । ४ (२२ । । । जिह्वामूलान्यथ l६ ॥ १२७॥ जस्त्रिशे-ये ।२१२६ ॥ | जीणदृक्षि-थः ॥५।२७२॥ जगुः । ५ । २ । ४८ / जीर्णगोमूत्रा-ले ॥७२७७ जाणुः किति ।४।३।६। जीवन्तपर्वताद्ध ।६१५८।। जारथ !९।३।१०४ ॥ जीविकोपनि–ये ।३।११७। जानुर्बिणवि ।४३९२।। जीवितस्य सन् ।६।४।१७०।। जाणुषसमिन्धेनवा ।३।४।४९॥ । जूनमवम-वा ॥४१॥२६॥ जा ज्ञाजनोऽत्यादौ।४२१०५। | जस्रधः क्वः ॥४४४१॥ जातमहबूयात् ||३९|| १ जूषोऽतुः ।५।१।१७३॥ जातिकालसुखा-वा।३।१।१५२॥| जेरैिः सस्परोधयोः ।४।१।३९ जातिश्च णितद्धि-रे ।३।२।५१।। ः । ३ । ३ । ८२ ॥ जातीयैकार्थsच्चेः ।३।२।७०॥ | ज्ञस्यापो द्वीपी०४१।१६॥ जातुयद्यदायदौ स७ ॥५॥४१ | ज्ञानेच्छार्वाद्या-न ।३।१४६॥ जाते । ६ । ३ । ९८ ॥ ज्ञानेच्छाचष्टी-क्तः ,'२॥९२॥ जातेः सम्पदा च ।७२१३१ झीप्सास्थेये । ३।३।६४॥