पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लr ----


bिe add Reppseen -- " --> ४६ ४६ प्रस्तावना त: ३५० ॐ व्याकरणे किल चिरकालादद्यावधि निरवद्या प्रीतिर्विद्यते उस विद्यावताम् । व्याकरणं हि न केवलं भाषापरि च्छेदकमेव, किन्त्विदं शास्त्रं स्वर्गापवर्गप्रदमपीति पण्डितमण्डली मन्यते, अतोऽस्य भूयिष्ठा प्रतिष्ठा अचुरः प्रचारश्व बिखुधैर्यधायि । वैदिकश्च वैदस्य प्रधानमन्न- माभमन्तीदमुं । एतनु सुस्पष्टं यद् ’ हुँचां व्यवहारः कर्तव्यस्तर्हि वाक्शुद्धि विधायकं व्याकरणमवश्यमध्येतव्यम् ’ अन्यथा लोकेऽनर्थोत्पत्ति पहासश्च स्याद् अतः परःशतैः पण्डितैर्वाङ्गमलप्रक्षालनाय भूयामो व्याकरणग्रन्थश्चक्रिरे । १ नाकमिष्टसुख यान्ति सुयुक्तैर्युद्धवर्यै । पाणिनीयदर्शनम् । विविक्ता नामसाधुत्वनिंचैताना शब्दान प्रयुतं सम्यशनलक्षण। सिद्धिर्भवति । । तद्रेण च नि नैथस परमिति । हैमञ्चहृन्न्यासः । १ । १ । ३ २ ४ १० । २ आसव ब्रह्मणस्तस्य तपसामुत्तम तय । प्रथम छन्दसामऊमाहुभ्यंकरण युधा ॥ वाक्यपदीये १ ॥ ११ । ३ याणप्रयोगरूपो हि व्यवहारोऽत्र दृश्यते । तस्माद् वणीप्रयोगस्य साधि ञ्यङ्करण पठेत् । अस्माभि सिंहान्तरनिकाप्रस्तावनाया व्यारणस्य महत्त्व निपुण लिखित सुतौ नात्र भुनर्लिख्यते ।