पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अकारादिवर्णानुक्रमः। ( १७ ) क्षत्रम् । सूत्रङ्क सूत्राः । क्षत्रम् । कर्तुणिन् । ५ । १ । १५३ ॥ 1 काकाचैः क्षेपे ।३।१।९० ॥ कर्तुल्यध्ये कर्म ।२२३। । काक्षपथोः १३२१३४॥ कर्तृस्थामूर्ताप्यात् ।३।३४० || ) काण्डSSएडभाडा०|७२२३८।। कर्मजा तृच च ।३११८३॥ काण्डात् भ्रमा-जे ।२।४२४ ।। कर्मणः संदिठे (७२१६७ ॥ | कादिर्योजनम् । १ । १ ११० ॥ कर्मणि । २ । २ । ४० ॥ | कामोक्कायकच्चिति ((४।२६॥ कर्मणि कृतः (२।२८३ कारकं कृता । ३ ।१९ ६८ ।। कर्मणोऽण् ५१॥७२॥ कारणम् । ५ । ३ । १२७ ।। कर्मणोऽण । ५ ३ । १४ । । । कारिक स्थित्योदौ ।३।१।३। कर्मण्युग्न्यर्थे १५१।१६५ ॥ ? काफ्षणा-चा (६४१३३ ।। कनैवेषां यः ।६।४१०३ ॥ | कालः । ३ । १ १ ६० ॥ कर्माभिनेयः संप्रदा०२२२५ कालवेलासमये-रे (५४३३॥ कलापिकुथु-णः (७६२४ ।। { झालस्यानहोरात्राणाम् १५४७| कलाप्यश्वत्थ-कः ।६।३।११४।। } कालहेतु-गे ।।१।१९३ ॥ कल्यलेरेथण् ।६१४१७। कलाजटाघा-पे ।७। २३ ॥ कल्याण्यादेरिन् चा०६१।७७ । ॥ काळात् । ७ । ३ । १९ ॥ । कवचिह-कण् ।६२१४ । । कालात् तनतरतम०३२२४। कत्रथैकत्ररवति (२३७६ ॥ | कालात् परि-रे ।६४१०४ ॥ कप ? छुच्छुगइने ।४५६७| | कालदू देये क्रणे ।६।३।११३ ॥ कोऽनटः । ५। ३ । ३ । । । कालाद् भवत्र ।६२१११ ।। कटुकक्षकॅन्छू-णे १३।४।४१॥ | काळाद् यः ॥६४ ॥ १२६ }} कसमा-बै ।११। ४१ ॥ कालध्वनोच्यसौ ।२|२|४२ ॥ कसोमा व्यण् ।६२१०।। [ कालाध्यभा-–णाम् २/२/२३ ॥ काकतालीयादयः ७१११७ । काले कार्यं-वत् १६॥९८॥ काकषौ योषणे ।३।२१३३७। | कालेन तूष्य- रे 1५४८२॥