पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२१८)---Venkateswaran raman (सम्भाषणम्) हैमशब्दानुशासनस्य क्यन् काम्यश्च वा स्यात् । पुत्रीयति, पुत्रकाम्यति । अ- माव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति ॥ २३ ॥ अधराचोपमाना आचारे । ३ । ४ । २४ । । अमाव्ययादृपभाना, द्वितीयान्ताद्धारचाऽऽचा- राथै क्यन् वा स्यात् । पैत्रीयति च्छात्रम्, प्रासादीयति छुटयाम् ॥ २४ ॥ कर्तुः क्विप् , गल्भक्लीब-होडात ङित् ।३।४।२५ । कर्तुरुपमानाद् नाम्न आचारार्थं क्विप् वा स्यात् , ग भक्लीबहोडेभ्यस्तु स एव ङित् । अधति, गल्भतेक्लीवते, होडते ॥ २५ ॥ क्यङ् । ३ । ४ । २६ । कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यात् । हंसायते ॥ २६ ॥ स वा कुछ च । ३ । ४ । २७ । सन्तात् कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्या, अन्तस्य च स वा लुछ । पयायते, पयस्यते ।। २७ ।। ओजोऽप्सरसः । ३ । ४ । २८ । आभ्यां कर्तुरुपमानाभ्यामाचरे क्यङ् वा स्यात् , सश्च लुक् । ओजायते, अप्सरायते ॥ २८ ॥ १ पुन्न सिवाचरति पुत्रयति शुरु च्छत्रम् । प्रासादे इवाचरति तिष्ठतीति प्रसादीयति कुट्या भिक्षु । अयं नाम्नो निष्थनो यात्भवति । धतुमंनन्तर गिगादिप्रतियाप्रत्ययाश्च पुत्रंथधातोस्तिवादिप्रत्यय , यथाप्राप्त भवन्ति । । एव समं नामश्चतम् ।