पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२ ) परिशिष्टेषु मात्रम् । मूत्रा। क्षत्रम् । पुत्रंॐ } उतोऽप्राणिन-अङ्गर (२४७३॥| उपपीडरुध-म्या |५४७२॥ उत्करादेरीयः ।६।२९१॥ | उपमाने समायै ।३११० ॥ उत्कृष्टेऽनुपेन ।२ । २ । ३९ ॥ | उपमानसहित-रोः ।२।४७९ ॥ उत्तरादाइच्द् । ६ । ३ । १ ॥ | उपमेयं व्याघ्रा-क्तौ।३।११०॥ उत्थापनादेरीयः ।६।४।१२१ ॥ | उपसर्गास्यनि–ति ११।२। १९॥ । उत्पातेन ज्ञाप्ये । २।२५९। | उपसर्गस्यायौ ।२।३।१००॥ उत्सादेरञ् । ६ । १ । १९ ॥ | उपसर्गात् ।७३।१६२। पुत्त्रराङ-जे ।३३।२६॥ । | पसर्गात् खलुघ० ।४४१०॥ उदः पचि-रेः ।२२९॥ | उपसर्गात् मुग्-त्वे । ३।३९ ॥ उंदः श्रीः । ५ । ३ । १३ । । । उपसर्गादध्वनः ॥७३ ७९॥ प्रद स्थास्तम्भः सः।११३।४४। । । उपसर्गादस्ग्रोह वा ।३।३।२५।। उदकस्योदः पेषंधि०।२।१०४ | उपसर्गादातः ।५३११० ॥ उदग्रॉमद्य-नः (६।३।२५॥ । २ उपसर्गादतो-इयः ॥५१॥५६॥ उदङ्कोऽतोये ।५३१३५ ॥ | उपसर्गादूहो हस्वः ।४।३।१०६॥ उदंच उंदीच । २ । १ ।१०३॥ | उपसर्गाद्दः किः ५३१८श उदन्वानधौ च ।२१। ९७ ॥ | उपसर्गाद्दिवः ।२२१७॥ उदरे विकणाडूने ।७१।१८१n | उपसर्गाखेड्ड-शः ।५ २६॥ उदभरः साध्यात् ।३।३।३ १ । | उपाजेऽन्वाजे ।३।१५१।। उदितः स्वरान्नोन्तः ।४।४९८। | उपाज्जानुनीवि–ण।६।३।१३९।। उदितगुरोर्भा-ब्दे १६२।१॥ | उपात् । ३ । ३ । ५८ ।। उदुत्सोरुन्मनसि t७१।१९२॥ | उपात् फिरो लघने ।१४७२॥ उदोऽर्ध्वैहे । ३ । ३ । ६२ ॥ | उपाञ् स्तुतौ ।४४१०५। उच्चमपरमौ । ४ ।। ५७ ॥ | उपात् स्थः । ३ । ३ । ८३॥ उपज्ञाते । ६ । ३ । १९ ॥ । उपाडूपासमयरे।४४९ ।। उपत्यकाधिपके ॥७१११३ ।॥। । उपान्यस्यासमञ्जडे ।४।२३१।