पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंकारादिवर्णानुक्रम.। (५) मुन्नम् । मंत्राङ्गः । यत्रम् । अत्राह । अधातुविभ्रम । १ । १ । २७ ॥ । | अनपत्ये । ७ । ४ | ५५ ॥ अधासुहृदितः । २ । ४ । २॥ | अनरे वा । ६ । ३ । ६१ । अधिक तत्सं-डः t७।१११९४ ।। | अनवद्या नामी । १ । १ ।६।। अधिकेन भूयसस्ते ।२२ ११ | अनाइमाडो-छः ।१३।२८। अधीषु ।१ । ४ । ३९ ।। अनाच्छदजा-वा ।२४४|| अधेः असहने । ३ । ३ । ७७ ॥ | अनातो नश्चन्त-स्य४१६९॥ अधेः शी स्थास० २१२२०॥ अमादेशादे-तः । ४ ।। २४ अरारूढे । ७ । १ । १८७ ॥ | अनाम्न्यद्धिः प्लुषु ६४ १४१॥ अध्यात्मादिभ्य ॥ इकण ।६।३।७८६४ अनामस्त्ररे नोन्तः १४।। अध्वानं येन ७ि७।१।१०३।। °F| अनार्षे वृद्ध-यः ॥२४७८॥ अनः ॥ ७ ॥ ३ , ८८." अनिदम्यणपत्रदे० (६।१।१५ अनन् । २ । १ । ३ ६ ॥ अनजिरादि-तौ ।3।२।७८ ॥ अनियो-वे । ५ । २ । १६ ॥ अनीनाद। ७ ४ ६६ ।। अनबः ३।२॥ क्त्यो यण् ।।१६८-तः अनुकम्पायोः अनको ॥७३३४ खुला । २ । ४ 1५८॥ । ॥ अनट् । * \ ३ । ११४ ॥ अनुग्घलम् । ७ । १ । १०२॥ अनडुहः सौ । १ । ४ । ७२ ॥ ॥ अनुनासिके च ख् ।४।१।१०८। अनतोऽन्तोदामने ॥४२|११४॥ । अनुपदं बद्धा । ७ ११ ९६ ॥ अनतो लुए । ! ! ४१५९ ॥ | अनुपद्यन्वेष्टा । ७ ११ १७० ॥ अंनतो लुप् । ३ । २ । ६ ॥ । | अनुपसर्गाः क्षीबो०४२८० ।। अनस्यन्ते । ७ । ३ । १४ ॥ । अनुचालणादिन ॥६P१२३॥ थनद्यतने र्हिः । ७ ।१०१ । २| अनुशतिकादीनम् ।७|४।२७|| अनद्यतने श्वस्तनी t•३५ । अनेकवर्णः सर्वस्य।।४।१० ॥ अनद्यतने ह्यस्तनी ॥ २१ । । अनोः कमितरि t१ १८८॥ अननोः सनः । - ३ । ७८} । | अनोः कर्मण्यसनि ।। ३८१॥ अनन्तः प-–यः { ५ । १ ३८ } | अनोsव्ये ये । ७ । ४ । ५१।।