पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ ] [ प्रस्तावना । अध्यात्मस्येव कोशानामनुशासनं चक्रे । एकक एवायमाचार्य अनेका चार्यसाध्यं कार्यजातं चक्रिवान्, अत एवैनं प्राज्ञाः कलिकाल सर्वज्ञम् ’ आनायिसुः अस्य सीमातिलङ्गिनी प्रतिभा, महान् ग्रन्थराशिः, पवित्रं चरित्रम्, धैर्योदर्यपुरस्सर कार्यं महीयसामपि चेतस्विन चतासि । चमत्करोति । एतस्याचार्यस्य चरित्रचिपये व्याकरणादिसाहित्यविषये च वि स्तरात् सप्रमाणं लेखितुमस्मत्सचिबे समुद्र साधनं विद्यते, परन्तु गौरवाद् विभ्यद्भिरस्माभिर्चत जन्मदिसमथोलेखमेव विलिख्यात्र तुष्यतेप्राप्तेऽवसरेऽन्यदा विस्तरालिखिष्यते । श्रीहेमचन्द्रसूरेर्विक्रमस० ११४५ कार्तिकीपूर्णिमायां जन्म, ११५० माघशु० १४ साधुदीक्षा, ११६६ बैशाखतृतीयायाम् आचार्यपदम्, १२२९ वैक्रमे वर्षे च निर्माणमभूत् । आचार्यधुर्यस्यास्य श्रीरामचन्द्रादयः शिष्या अपि विशिष्ट प्रन्थकाराःशिष्टमान्या सान्यचरित्रकीर्तयश्च बभूवुरिति विदाङ्करोतु कोबिदावलिः । लम्पादनम् । अय ग्रन्थः पुरा श्रीयशोविजयग्रन्थमालया प्राकट्यं निन्ये । परन्तु तत्राऽऽवृत्तौ मूलग्रन्थ एव मुद्रितः, परिशिष्टप्रस्तावनाविषयानु क्रमापदि तत्र किमपि वैशिष्ट्यं नासीत् । गीतकीर्तिश्रीविजयधर्मस्वरि पादानां प्रयासेन तेषा भक्तः श्रीसतीशचन्द्रविधाश्रुपणनामा महान् पण्डिनो राजकीयकलकत्तामहाविद्यालये Calcutta University सस्कृतपरीक्षायां वे० जैनव्याकरणपरीक्षां नियोज्य तत्रैनं ग्रन्थं मध्यमय नियोजितवान् । प्रभूतप्रचारादस्यानुपलब्धिर्जाता ।