पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १५ श्रीमवन्त्रवर्य ! " इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्त्रो पज्ञशब्दनुशासनलघुवृत्तौ अल्पीयसा समेणन असेण च सस्कृतव्याकरणस्य समासाद् निपुणं स्फुटमामूलं ज्ञानमवऍलुमिच्छतामियं आधुनिका ग्रन्थाः श्रीहेमचन्द्रचापैकृता स्वोपज्ञळघुवृत्तिरतीचो- पयुक्ता, विस्तरवोधार्थं च ब्रुइटॅहिरुपयुक्ता, नापरे हैमव्याकरणस्थ वृत्त्यादिग्रन्थः । साम्प्रतं केचन पटवशाहि पाण्डित्येनात्यल्पपरिश्रमेण च पण्डितम्राज्य कीर्तिमवाप्तु मिथ्याळ लसया द्वैमसूत्रोपरिष्टात्रया वृत्तीरकार्मुः, परन्तु सावधान समालोचि तासु तासु हैमचन्द्रवृत्तिगताः प्राविण्यसरल्यगाम्भीर्यगुणा नैव दरीदृश्यन्ते । सर्वत्र पर्यायशमात्रात्, केषाञ्चित् च प्रसिद्धानु पयुक्तोदाहरणरूपानां भेदाद् हैमवृतिद्वये पिट एम पदार्थाः तासु पिष्यते, नूतनचिशिष्टावश्यकार्थस्तु न समर्यते, तेन ताद्दशवृत्या दिग्रन्था न विद्वद्योग्या म च छात्रोपभोग्या भवन्ति, प्रत्युत तैर्मुथैव वत ' धनहानिः वेळझयश्च प्रजायते, न च तादृग्रन्थकरैर्वैयाकरणस्य यशोऽप्यवा'यते इति इव दूयते सोपहासममन्मानसम् । अस्ति चेन् वैयाकरणत्व स्वस्मिन् तदा हैमवृत्याद्युपरि हैपसूत्रवृस्याद्यथै साधकपोपकाऽऽलोचकास्टीकाटिप्पणवार्तिकादिग्रन्थाः सरलसुन्दरार्थ वय भाषयाऽवजय लेखनीयाःयेन स्वीया कीर्घिः, परोपकारः, साहित्यसौहित्यं चेत्यन्निडं सपद्येतेति मामकं विनमै मतमस्ति । श्रीहेमचन्द्राचार्यः।। अस्य सिद्धहेमचन्द्रशब्दानुशासनस्य कर्ता श्रीहेमचन्द्रसूरि राचार्याणां धुर्यः, धीमतां धौरेयः, वाग्मिनां वरेण्यः, पण्डितमण्डल- मण्डन थाऽऽसीत् । अनेन व्याकरणस्येव काव्यस्य, काव्यस्येव छन्दसः, छन्दस इव न्यायस्थ, न्यायस्येवाऽभ्यामस्य झालस्य,