पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ ॥ [ प्रस्तावना । च महर्षिणा हेमचन्द्रेण वहूनि चैदिकवौद्वजैनग्रन्थ-ग्रन्थकाराणां मतानि नामानि चोर्लिखितनि, बहूनां मतानां कालिदसादिप्रयोगाणां चाऽऽलोचना चक्रे । सूत्रवृत्यादिषु च यथाऽऽस गौरवद्रोपस्त्यक्तः । अत्र मुद्रिता लघुधृतिः’ सूत्रकत्र हेमचन्द्र। विरचिता । अस्य प्रमाणं पद्महस्त्रश्लोकसङख्यमुच्यते । लघुवृत्तिः। वृइतृत्ताविचाऽत्राऽपि खमस्तानि हैमक्षत्राणि सममतः प्रयोगपुरमर सरलभययाऽऽचा- र्येण व्याख्षतानि । बृहद्भक्तिरचनाऽनन्तर समासात् तसाराशभूताया अस्या लघुवृत्तेः साधारणलोकबोधार्थं निर्माणं कृतम्, तेन सिद्राज जय सिंहस्य मृत्योः (वि. स. ११९९) आगेचेयं लघुवृत्तिरपि पूर्ति प्राप्तेति सम्भाव्यते । अष्टमाध्याये प्राकृतादिभाषार्थं तु वृत्तिद्वयं हेमसूरिणा न कृतमिति सभाव्यते, यतस्तस्मान्ते “. . स्वोपज्ञ- शब्दानुशासनवृत्ताचष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ” (पृ. १७६ प्रो. पी एळ. वैद्यमम्पादिताद्युतिः) वृत्तेर्विशेषणं किमपि न दृश्यते, मुद्रिता अष्टमाध्यायवृत्तिश्च सप्ताध्यायच्युघृतेः सकाशात् विस्तीर्णा विशदप्रभूदाहरण चास्ति । किञ्च तत्पान्ते ‘‘समाप्त चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिकानमेति ” ( पृ० १७६ ) इति लिखितमस्ति । ॐ तवप्रकाशिका ' व बृह हृतेर्नागास्तीतिपण्डितभगवान्दाससम्पादितहैमन्यासाद् ज्ञायतेऽतो निर्बिशेषणात् अष्टमाध्याये तु कैव धृतिहेमचन्द्राचार्येण कृतेति सम्भाव्यतेऽस्माभिः । इयं लघुवृत्तिः सप्तध्यायेषु हेमचन्द्राचार्येणैव कृत इत्ययमर्थस्तु सर्वस्यापि निश्चित एव । अस्या प्रतिपादपूरणे सूरिरेवमुदिलेख गूर्जरविद्वस्तूषण श्रीकेशवलालथुवाख्यो विद्वान् वक्ति यद् ‘ अष्टम- ध्यायेऽपि हेमचन्द्रीय वृत्तिद्वयं सम्भाव्यते, या च मुद्रिता वृत्ति , सा लघुरस्ति, अष्टमाध्यायवृद्धतृतिपुस्तकं खम्भातभाण्डागारेऽस्तीति श्रूयते ’ इति ।