पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १३ सिद्हेमचन्द्रव्याकरणप्रचार ? पुस्तकानां विंशतिः ( २० ) नेपिताः । स्वाधीनप्रदेशेषु हैमव्या करणमैवाध्यापयितुमाज्ञा । अष्टव्याकरणवेदी काक राज्ञः प्रसारित लाख्यो प्रख्यात वैयाकरण हैमव्याकरणाध्यापकत्वेन नियुक्तः । परीक्ष्य च हैमव्याकरणपाठिभ्योऽसकृत् पुरस्कारा राजन्न दीयन्ते स्मे । अनेन व्याकरणेन गूर्जरस्य राजा प्रजाश्च गौरवं मेनिरे । एवं श्रीहेमचन्द्रजीवनकाल एवास्य प्रचारः सर्वत्र सम्पन्नः । हेमचन्द्राचार्यनिर्वाणपश्वाद्द्यावधि सहस्रशः पठिभिरेतत् पठितम् । अन्थकारैः स्वग्रन्थेनैं प्रमाणितम्। कॅविमिः तुष्टुवे । बुधैर्बहुमेने । इदं हैमव्याकरणमुद्दिश्य नैकैवैयाकरणैरनेके वैयाकरणग्रन्था रचयञ्च क्रिरे । साम्प्रतमपि कलकत्ताराजकीयमहाविद्यालयपरीक्षाया मन्यन्न चेद पाठ्यते । आचार्यहेमचन्द्रस्य प्रतिभा खर्चतोद्यापिन्यासीत्, प्रस्तुतव्या करणस्य च सर्वाङ्गपूर्णकरणे रङ आचार्यस्य च मनोरथो बभूवातो- ऽन्यान्यपि व्याकरणानि निपुणं विछोक्य स्वप्रतिभया यथार्ह तेणें वैशिष्ट्यं सजप्रहाचार्येः । स्वव्याकरणस्य वृहंहृत्तौ स्वोपज्ञवृहन्न्यासे A १ प्रभावक्चरित्रं हेमचन्द्रस्चिरित्रम् । २ सरस्वतीयचन्द्रीसंयटीका-त्रैविद्यगोष्टीचक्यप्रकाशोत्तराध्ययनकमलसंय मंगटोका-स्याद्दमखरी-वाग्भटालङ्कर–ीरसौभाग्य-विजयप्रशस्ति-ति लकमञ्जरीटीकप्रभृतिषु । ३ भ्रात ! सवृणु पाणिनिश्रलपित, कातन्त्रकन्था था । मा कार्यो कटु कटायनवच , शूद्रेण चान्द्रेण किम् ? । कं कण्ठाभरणादिभिर्वैय्रयस्यात्मानमन्यै श्रूयन्ते यदि तावदर्थमधुरा श्रीचिद्धहेमोक्तयः । --प्रबन्धचिन्तामणि षु ६१ । ४ हैमव्याकरणन्यास-टीकादि-न्यायसंग्रह-क्रियारम्नसमुच्चय-हेमक़ौमुदी-(चन्द्र प्रभा )-खिदमारस्वतादः पञ्चाशत्तोऽन्य -हैमधुसूक्रिया-हैमप्रकि _- धिका ग्रन्थ हैमव्याकरणोपरि निष्पन्नः। ५. Pro. S K Beivikar