पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ॥ [ प्रस्तावना । व्याकरणसूत्रतप्रत्ययस बाहुलकाद् दुकधा धैःश्रवाश्च भवन्ति, तेन लोकास्तस्मादुद्विजन्ते' इति सज्ञा बिचार्याऽऽचार्यहेमचन्द्रेणाऽत्र व्याकरणे सूत्र । प्रत्ययसञ्ज्ञान शीघ्रसुवोधस्व सुश्रवत्वं च सम्पादितम् । विदुषां अतीत्यर्थ दिग्दर्शनं क्रियतेऽत्र-- पाणिनीये । हैमचन्द्रीये । । पाणिनीये । हैमचन्द्रीये । अच । स्वरः । टच } अत् । ढक । एयण । इण् । व्यञ्जनम् । प्रकृतिभावः । असन्धिः । खर । अघोषः । ढक । एरण । फक । अयिण् । छ; ईयः । ढक । विभाषा । नखा । दृश । घोषः । सिः । औट औ । अन्ति । महिं । महिङ् । णिच् । टाप । आप } डीप } डी. । ण्वु । णकः । ढः । यः । गुर्जरपतेः प्रघलेच्छाप्रार्थनात इव वैभव्याकरणं निष्पन्नमतोऽस्य पूयैनन्तरं राज्ञा राजहस्तिनि तत् समा हैमव्याकरणस्य रोष्य सोरसवं निजहर्रमानीय संपूज्य च । प्रचारः । तत्रैव स्थापितगें । शतत्रयसख्यैः कुछ- लेखकैः (३०० ) अस्य प्रतिलिपीपुस्तकानि (कॉपीति भापाथ) लेखितानि । अन्नबङ्गकलिङ्गादिषु द्वात्रिंशद्देशनगरेषु राज्ञऽस्य भूयान् प्रचारश्चते । कश्मीरग्रन्थभाण्डागारेऽस्य प्रतिलिपी १ प्रबन्धचिन्तामणि पू ६१ ॥