पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुलना विकास ] [ ११ च्छाया प्रतिभाति, हैमवृहदृतौ च अमोघवृत्तेः कचित् साम्यं दृष्टि पथमवतरति । विद्वत्तोपायात्र किञ्चिद् दर्यते-- पृष्टाछ। हैमव्याकरणसूत्रम् । शाकटायनसूत्रम् । १३ ३ । १ । ६ । कठूमन श्रद्धोच्छेदै । १३१ । नित्य हस्ते पाणौ उद्वाहे । ३ । १ १५: निस्य हस्ते पणं स्वीकृतं । १ ३१ | प्रध्वं वन्धे । ३ । १ । १६ । प्राध्य बन्थे । १३५ | पूरेमध्येऽग्रेऽन्त पgया था। ३ । १ । ३० पार्मध्येऽन्त पथ्या वा । १९ ० | कियाऽथ धातु । ३ । ३ । ३ । क्रियाऽर्थो धातु । १९० । न प्रादिरप्रत्यय । ३ । ३ । ४ । प्रादिप्रत्ययै । ४०८ | दर्भकृष्णाग्निशर्मरणशरद्वनशुनकात् आ - | शरच्छुनकरणानिशर्मकृष्ण- प्रायणव्राह्मणाएंगण्यचाशिष्ठभार्गववा- [ दर्भात् भूशुवत्सवसिष्ठयुपग त्स्ये । ६ । १ । ५७ पात्राणाग्रयणे । हैमवृहद्युतिः। अमोघवृत्तिः । ८ ९ आग्निशर्मायणो वार्षगण्य , अभिशर्भि- आश्रिशमायणो वार्षगण्य रंन्य । ६ । १ । ५७ । आग्निशर्मिरन्य । २ ।४।३६ हैमलघुवृतिः । ४०८ | आलिशमायणो वार्षगण्य । ६।१। ५७ ॥ । लोकप्रयोगानुगामिनी भाषा भवति विकसति च, ततः स्वसमयपर्यन्तं यावान् सस्कृतादिभायाणा विकासः । विकासोऽजनि तावन्तमत्र श्रीहेमचन्द्रा चाणैः सर्वे सूत्रयामास । सूत्रोल्लेखपूर्वकमत्र किञ्चिद् निदर्यते- SA पाणिनीयसूत्रम्।|जैनेन्द्रसूत्रम् । !शाकटायनस्त्रम् । हैमसूत्रम् । पोमध्ये पथा वा । पारमध्ये तया बा। परेमध्येऽन्त पारेसध्यैऽनेऽन्त पथा वा । पया वा । दिवसश्च पृथिव्याम्। दिवश्च । दिवदिव धृथि व्य वा । अलंकृल् . । ] अलंकून . । जि-अलङ्ग ।