पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० j [ प्रस्तावना। हेमचन्द्राचार्येण व्याकरणरचनाऽनन्तर निमयीति हेमाचार्य एव तन्नोद्विलेख, तस्माद् ' पूर्वं हेमाचार्यः सूत्रध्रस्याद्यात्मकं व्याकरणसूलपश्चाङ्गभागं विक्रमसं० ११९३ वर्षे व्यररचत्, न्यासादीन् टीकाग्रन्थस्तु पञ्च जग्रन्थ ’ इत्यस्माकं मतमस्ति । प्रचन्धचिन्तामणिखितैकवर्षात्मकः कालो व्याकरणमूलपवाङ्ग- निर्माणस्यैच सभयति । जर्मनदेशीययुद्राख्यः पण्डितः (DR G. BUHLER ) अस्य हैमव्याकरणस्य निर्माणे वर्षत्रयमित काल कलैंपते, ल च काळे वि० स० ११९७ कल्प्यते तेन । हेमचन्द्राचार्यात् प्राग्जैनेन्द्रशकटैयन्बुद्धिसागरादीनि जैनानि, पाणिनीयादीनि चाऽजैनानि व्याकरणानि तुलना । विद्यन्ते स्म । पूर्वग्रन्थस्य प्रतिच्छाया न्यूना- धिक्यरूपेणोत्तरग्रन्थेषु प्रायः पतति । व्या करणे तु गौरवं दोपत्वेन मतम्, शब्दसाधका नियमाः प्रयोगाश्च सर्वत्र स सदा च समाना एव प्रायेण स्युरतः सर्वव्याकरणेषु प्रतिविष विशेषेण सभवि । अत्र मूलसूत्रेषु शाकटायनकृतानां सूत्राणां विशेषेण प्रति १ ‘‘ शब्दानुशासनेऽस्माभि सNध्व्यो वाचो विवेचिता । तासामिदनी मत्व थथावदनुशिष्यते ॥ २ ॥ " हैमकाव्यानुशासनं पृ० २ । २ 'he fe of Jain amouk Hemchaudra (हेभ- चन्द्रचर्यचरित्रे ) ईस्वीसन् १८८१ वर्षे जर्मनीभाषाया लिखिते । ३ अयं जैनाचार्य आसीत् । एतझुमच्याकरणस्य रचनासमय प्रो० काशी नाथबापुजीपीठकमतेन वि० स० ८५० अस्ति । स्वसूत्रोपरि तेनैव शाकटयनेन अमोघवृचिर्विरचिता । अस्य जैनत्वादिविषयै प्रो० गुस्ताचओपर्ट ( P Gustav Oppert ) इति विदुषा ईस्वी सन् १८९३ वर्षे निबन्धो लिलिखे । ॐ योर्लघुप्रयत्नतर शाकटायनस्य ” ( पा० ८-३-१८ ) इति पाणिनि- लिखितादयमाचार्यो सिंज्ञोऽर्वाचीनश्च वैश्च ।