पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीर्घ यवाधिकं पञ्चांगुलं अंगुलाधविस्तरम् । लिंगं च मुष्कविस्तारं चतुरंगुलं तत्सम्भालंध्वम् ।। २० ।। दृष्टिस्तु यूकमाला तु मध्ये धवायतकनीनिका ।। २२ ।। अपांगे रक्तिमा द्वियवं अर्धयवमूर्धवर्म द्वियक् । अधोगमर्धयवं स्यात् नेलसूत्रं तदूर्वे धवाधिकम् ।। २३ ।। गुलं श्रुवोर्मध्यं स्यात्. सममेवं कर्णसूत्रकम् । दैध्यै पञ्चमात्रं स्यात् भूमध्यविस्तारै सार्धययम् ॥ २४ ॥ श्रुवेोऽन्तरनभनमेगुले चामाकारं श्रितरोम सन्नतञ्च स्यात् । कर्णश्च मूलनालन्तं द्वयवं चतुरंगुलं नालालं मण्डलसंयुक्तं भवेद्वेदांगुलायतम् ॥ २५ ॥ द्यन्तरं सप्तांगुले गेोजीमूलाच सामर्तुगम् । यवोन्नतं शांगुलञ्च पुष्करोत्सेधं घडयवम् ।। २६ ।। तस्य तारं यवं मुक्ता द्वेिनासिकांगुलायामम् । वेिस्तारै पुटस्थार्धमात्रं स्यात् तथा पुटधनं यवम् ॥ २७ ॥ गोज्यायामं चतुर्थवं विस्तारं द्वियवं तथा । उत्तरोष्ठस्य विस्तारै चतुर्यवं पालि यवतारम् ॥ २८ ।। तस्यायामं यवाधिकचतुरंगुलमधरस्य । क्तिारै सयवमेशं स्यात् तस्यायामम् ।। २९ ।।