पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 मध्यमे दशताले च पौरुषं मानमुच्यते । बेिोच्छूयं शतं विंशं एकांश यिवं शिरः ।। १ ।। नेलान्तं पुटहन्नन्तमानमेतत्समं त्रिषु ॥ २ !! नाभ्यन्तं मेदून्तं खयोदशांगुल्यं स्यात् । लयोदशांशं स्थात् ॥ ३ ॥ ऊरुदीर्घ तद्विगुणद्रियवहीनन्तु तत्समम् । एवं तु जेधादैध्यै स्यात् तलं सप्तदशांगुलम् ॥ ४ ॥ कूर्परं वेगुले श्रेोक्तं प्रकोष्ठं विंशदंगुलायतम् । बाहुदैर्यञ्च षडिंशदंगुलं कूर्परं द्वयम् ।। ५ ।। प्रकोष्ठञ्च विजानीयात् विंशदंगुलमाक्तम् । तलं त्रयोदशशश्च बाहुपर्यन्तविस्तरम् ॥ ६ ॥ नवत्रिंशांगुलञ्च स्यात् मुखे रुदार्धविस्तरम् । कर्णमूलं बाहुमूलं जानुमध्यमक्षान्तम् ॥ ७ ।। एकैकं नवांगुलं स्थात् कक्षान्तरं द्वियंगुलम् । बक्षःस्थलमेकविंशतिः विस्तारं मध्येोदरस्य तु ॥ ८ ॥ पञ्चविंशत्यंगुलाभेिकं श्रेोजिदेशस्य विस्तरम् ।