पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः खण्ड भार्गवजामदग्न्यवत्स्यानां पञ्चायः सप्ताषेो वा भार्गवच्याव नाप्रधानौर्वजामदग्न्येति होता भार्गवच्थावनजामदग्न्यवात्स्यामवानौर्व वैदलेति वा, जमदग्क्टूिर्ववत् अभवानवद् ध्यन्नवत् भृगुवदित्यध्वर्युः विदलवदूर्ववत् अभवानवत वत्सवत् भवशिचत् च्यवनवत् भृगुवदिति वा ।। १ ।। अष्टिषेणानां पञ्चाय:भार्गवच्यावनाप्रधानाष्टिषेणानूपेति (भार्ग वघ्यावनामाषानैन्द्रष्टिषेणेति) होत, अनूपवदष्टिषेणवत् (अष्टिषेणवत् अवानवत् यवना भृगुवदित्यध्वर्युः ॥ २ ॥ यास्कानां यार्षेयः भार्गवचैतद्दव्य सावेदसेति होता, सवेदसवत्। वीतहव्यवद् भृगुवदित्यध्वर्युः ।। ३ ।। (मित्रयुवानां) भृगूणां त्र्यार्षेयः भार्गवाध्यूश्च दैवोदासेति होता दिवोदासवत् वध्यूश्वबद् भृगुवदित्यध्वर्युः ॥ ४ ॥ वैन्यानां योषेयः भार्गववैन्यषार्थेति होता, पृथुवत् वेनवत् भृगुवदित्यध्वर्युः ॥ ५ ॥ शौनकानामेकार्षेयः शैौनकेति होता, शुनकवदित्यध्वर्युः ॥ ६ ॥ गात्समदानामेकार्षेयः गात्र्समदेति होता गृत्समदपदि त्यध्वर्युः ।। ७ ।। इति एकादशप्रश्ने द्वितीयः खण्डः ॥