पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भद्रकालीपूजनचित्रकर्माङ्गविद्यातूर्योपणमर्दनवृत्तिः । २ ।। जारोत्पन्नो निषादः ।। ३ ।। शलारोहणादिधातनाकृत्यः ।। ८ ।। कठकाी वेतेि ।। १२ ।। तोऽनुलोमादनुलोमायां जानश्चान्तगलः ॥ १३ ॥ पितुर्भातुवां जाति वृत्ति भजेत ।। १४ ।। क्षत्रियाद्विप्रकन्यायां मन्वङ्जातस्मृतः ।। १५ ।। प्रतिलोमेषु मृग्योऽयं मन्त्रहीनोऽनुपनीती द्विजधर्महीनः ॥ १६ जारेण मन्त्रहीनजो रथकारो द्विजत्वहीनः शूद्रकृत्यः अश्वानां