पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्यासिनोऽनहितामेर्देहं मृतं पुत्रोऽन्यो वा तृणैरन्तरीकृत्य शुद्वैः ब्राह्मणैः यन्त्रेण वा सभीग्र भद्रगायां नद्यां तीरे वा सैकते देशे सृगालादिभिरस्पृश्यं यथा, तथा अवट खनति ।। १ ।। गायत्र्या स्रापयित्वा तया अवटे तत्रासयित्वा शाययित्वा वा दक्षिणे हस्ते वैष्णवैर्मन्त्रैस्त्रिदण्डं मन्यस्य मन्ये 'थस्य पारे रजसः। इति शक्यमप्पवित्रं चोदरे सावित्र्या भिक्षापात्रं गुह्यप्रदेशे 'भूमिभूमि मिति काषायं मृद्ग्रहणीं कडलुश्च सन्न्यस्य पिदध्यात् ।। २ ।। तसिन् मृगालादिभिः स्पृष्ट तन्झर्ता पापीयान् भवति ॥ ३ ॥ आहिताग्नेः अग्नीनान्मन्यारोप्य सन्यासिनो मृतं देहं गायत्र्पा स्रापयित्वा पूर्ववत् वाहयित्वा शुद्धे देशे निधाय लौकिकाशैौ तदीन् 'उपावरो' हेयक्रोप्य 'पवित्रं ते' इति धृतक्षीरमास्ये प्रक्षिप्य पूर्वधत्। त्रिदण्डादीन्विन्यस्य ब्रह्ममेधेन पितृमेधेन वा आहिताग्रिमन्त्रैः तदग्ि तयोराशौचोदकलिपिण्डदानैकोद्दिष्टादीन् नैव कुर्यात् ॥ ५ ॥ नायणबलिं करोति ॥ ६ ॥ तद्वहनं खनित्वा पिधानं दहनं नारायणबलिं वा यः कुर्यात् सोऽश्वमेधफलं समाप्नुयात् ॥ ७ ॥ इति वाजपेयीये दशमप्रश्ने अष्टमः खण्डः