पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोदोइनकालमात्रं तद् वा स्थित्वा व्रजेत् ।। १ ।। अलाभे अवमानेऽप्यविषादी लब्धे सम्मानेऽप्यसन्तोधी स्यात् ।। २ ।। दुर्त विलंवितं वा न गच्छेत् ।। ३ ।। क्षिाकालादन्यत्र कुरवेश्म न गन्च्ष म् ॥ ४ ॥ भिक्षितुं क्रोशादृधं न गच्छेत् । ५ ॥ भिक्षां परित्वा तोयपार्थे प्रक्षालितपाणिपादः आचम्य उदुत्प'मित्यादित्याय 'अतो देवा' इति विष्णवे ‘ऋक्षाजवानमिति ब्रह्मणे च भिक्षा दत्वा 'सर्वभूतेभ्य' इनि बलिं प्रक्षिपेत् ।। ६ ।। ग्रासान्वा अनीयात् ॥ ७ ।॥ वस्त्रपूतं जलं पीत्वा आचम्याचामनि ।। ९ ।। निन्दकोशौ न कुर्वीत । १० ॥ वैशचारित्रं तपः श्रुतं न वदेत् ।। १२ ॥. संगं त्यक्ता नियमयमी प्रियं सत्यं वदन् सर्वभूतस्याविरोधी समस्सदाध्यात्मरतो ध्यानयोगी नागायणं परं ब्रह्म पश्यन् धारणां धारयेत् ।। १३ ।। अक्षरं परं ब्रह्माझेोनि 'नारायणपरं प्रक्षे' ति श्रुतिः ।। १४ ।।