पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भिक्षुः स्नात्वा िनत्यं प्रणवेनऽत्मानं तर्पयेत् ॥ १ ॥ भिक्षुरेित्यादि । सात्वा –त्रिश्न-श्किलम् । भिक्षुभेदानां सर्वेष रुलादिविहितम् । तेनैव तं नमस्कुर्यात् । ? !! क्षन्ध्यामुपासीत् ।। ३ ।। अप्पत्रेिणेोत्ताभिरद्भिावामेत् ॥ ४ ।। काषायधारणं सर्वत्यागं मैथुनवर्जनभस्तैन्यादीनध्याचरेत् ।। ५ कापायेत्यादि । सर्वत्यागं-स्नानशौचभिक्षाध्यानवर्जम् | त्यागेऽप्या चरणीयान्येतान्धुच्यन्ते । असहायोऽनग्रिनिकेतनी निस्सञ्चयः सम्भानावमानसो िववाद क्रोधलोभमोहानृतवजौं ग्रामाद्वहिििवक्त मठे देवालये वृक्षमूले वा निवसेत् ।। ६ ।। चातुर्मास्यादन्यत्र एकाहादृध्र्वमेकस्मिन् देशे न वसेत् ॥ ७ ॥ वर्षाः शरचातुर्मास्यमेकत्रैव वसेत् ॥ ८ ॥ वर्षा इत्यादि । ‘प्रावृट्छरदृतू चातुर्मास्यम् । त्रिदण्डे . काषायप्पवित्रादिन् योजयित्वा कंठे वामहस्तेन धारयन् दक्षिणेन भिक्षापात्रं गृहीत्वा एककाले विप्राणां शुद्धानां गृहेषु वैश्वदेवान्ते भिक्षां चरेत् ॥ ९ ॥