पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः स्वण्डः ५) वानप्रस्थे नित्यखाध्यायी शेध्मादीनमन्वर्थ, शाकमूलफलदी नशनार्थश्च शुचौ जातानाहरेत् ॥ १ ॥ अन्याधीनमन्योत्सृष्टमशुचौ जातं गोरस बर्जयेत् ॥ २ ॥ अन्वेत्यादि । कुशेध्मादीनां विशेषणम् । गोरसं-तकम् । धान्येत्यादि ! अहन्यहनि भोजनार्थादधिकं धान्यं धनं वा न चिनोति। वर्ख नाच्छादयेत् ! ५ ।। घत्वमित्यादि । वल्कलमेव सीत । मधूक्त तेयं मांसो पैट्टिकश्च गृति ॥ ६ ॥ मधूक्त इत्यादि । प्रतिनिधिं गृह्णीयात् । सर्वभूतेषु दयालुः समः क्षान्तः शुचिः निरयूयकः सुखे निस्पृहः मङ्गल्यवान् ईष्र्याकार्पण्यक्जेों मत्स्यदी दशकान् सीर कृष्टजातानि कन्दमूलफलाकादीनि च त्यजन् जटाश्मश्रुरोमनखानि धायन् त्रिकालस्रानी धाराशयः वन्यैरेव चरुपुरोडाशैर्निर्वपेत् ॥ ७ ॥ पलंड़ादीन् निर्यासं श्वेतवृन्ताकं सुनिषण्णकं श्रेष्मातकं व्रज कलिं छावाक शिशु भूस्तृणं कोविदारं मूलकन्दश्च वर्जयति ॥ ८ ॥ मुनेस्सर्वं मांसै गोमांसतुल्यम् ॥ ९ ॥ धान्याम्लं सुरासमं भवतेि ।। १० ।। पूर्वसश्चिताशनं पूर्वाणि वसनानि आश्वयुजे मासि त्यजति ॥ ११ पूर्वेत्यादि । पूर्वसाधितांस्त्यक्ता पुः पूर्ववसंगृह्णीयात् ।