पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयः खण्डः गर्भाधानकालातीते क्रियाहीने विपर्यासे च पूर्ववदापारान्ते सुवर्णेन गर्भवत्कृत्वा तस्याः कुक्षौ सन्न्यस्य दर्भेण धन्धयेत् ॥ १ ॥ गर्भाधानेत्यादि । तृतीयमासपर्यन्तो गर्भाधानसंस्कारकालः । मास हुन्धा पूर्ववद्वर्भाधानं कुर्यात् ।। २ । सुर्थगर्थमादाय ब्राह्मणेभ्यो दत्वा तान् भोजयनि ॥ ४ ।। पुंसवनसीमन्येोव गर्भाधानवत् प्रायश्चित्तं हुत्वा तों करोति। ५ अन्तः पुंदूपयुतं सुर्णगर्भ पुरुषसफेनोदरभभिमृशतीति विशेपः ॥ ६ ॥ विष्णुवत् हीने वैष्णवं विष्णुमूत् चतुराश्त्र्य हुत्वा विष्णु लौकिकाशौ गर्भसंस्कारान् करोति ॥८ ।। पितुरैपासनाप्रावित्येके ।। ९ ।। भर्तुर्मरणे नपिना भ्राता सपडो योनिवन्धुर्वा कुर्यात् ॥ १० ॥ भर्तुरित्यादि । अकृते गर्भसंस्कारे आघातरि मृते सति पुझेो भ्राता पिना वा तदर्भ संस्कर्तुमर्हति । सत्यवतः - 'स्री यदाऽऽकृतसीमन्ता . प्रसूयेत कथञ्चन । गृहीतपुषा विधिवद्भर्भ संस्कर्तुमर्हतेि' । इति ।