पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्ववत्पूजनं मृत्पिडानाम् । १ ।। पूर्ववत् । यथावच । भृनकस्य चेलोपमार्जनैः सिग्तं 'वातास्ते वान्तु' इति :ि कृत्वा तथा इभानेक्षणमुद्धृत्य अनु यज्ञभाण्डै नयति ।। २ ।। मृतकस्येत्यादि । त्रिः कृत्वा ! तिरप्रदक्षिणे त्रिः प्रदक्षिणम् । इतरत्र सञ्थापसव्यमित्युक्त्वात् ! कनिष्ठप्रथमः पूर्व, पश्चात् ज्येष्ठप्रथमाः । एवं त्रिः कुर्यात् । अत्र नोधायनः | 'कनिष्ठप्रथमाः प्रकीर्णकेशाः श्रियसलैः परियन्ति लेिभिरुपदातयन्तः । एकमात्या एवं लियः । संयम्य केशान् , यथेतं लिः पुनः परियन्ति । इति । ‘विरपसलैरप्रदक्षिणं दक्षिणान् केशपक्षानु ग्रथ्य सध्यान् विश्वस्य दक्षिणानूरूनान्नाभः प्रदक्षिणं परीत्य' इति केचित्। सल्यानुग्रथ्य दक्षिणान्विमृश्य सब्यानूरुनामानाः अनभिधूवन्तः स्त्रियः यरियन्ति । इति भारद्वाजः । एवं सिरुवातं कृत्वा 'गेरोरं 'इति 'भर्ता स । निनि च मृतकमुद्रुत्य अनु– पश्चात् यज्ञभाण्डानि नयन्ति । मृत्पिडं चैष्णवं तेषामप्सु क्षिपति ।। ३ ।। ब्राह तत्रैव पिदधाति ।। ४ ।। रौद्रमादाय गच्छेत् ।। ५ ।। चितोद्देशं धनं नदीतीरं शिलोचयं वा प्रत्यादक्षिणतश्च प्रवणं भिन्नच्छिन्नमलवल्मीककेशकपालास्तुिषारांगारोपरेरिणपाषाण वृक्षमूलोद्देशान् वर्जयेत् तत्र चिताप्रमाणे कायमात्रायामं तदर्धविस्तारं गृहीत्वा पूर्ववत् शखया सहिरण्यया धा प्रमाउत्सर्जनमभ्युक्षणश्च ॥ ८ ॥ नतेत्यादि । 'अपे की तेत्याद्युत्सर्जनम् ।