पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ वासुदेवश्च राजेन्द्र सङ्कर्षणमथापि वा । प्रद्युम्नश्चानिरुद्धश्च चतुर्मुर्ति प्रचक्षते । एताश्चान्याश्ध राजेन्द्र संज्ञभेदेन मूर्तयः । विद्धयनर्थान्तरा एव मामेवार्चयेद्बुधः ' । इति तथा पाञ्चरात्रे चौच्करसंहित्यम्

  • विप्रा वैखानसाख्य ये ते भक्तास्तत्वमुच्यते ।

एकन्तिनस्सुसत्क्स्था देहान्तं नान्याजिनः । कर्तव्यमिति देवेशं संयजन्ते फलं वेिन ' । इति शुद्धश्च वैदिकति तान्त्रिकञ्च त्रिधा भवेत् । पाञ्चरात्रेण पूजा तु शुद्धं विष्णोरिति स्मृतम् । वैखानसेन सूत्रेण पूजयेद्विष्णुमव्ययम् । वैदिकं तदितिप्रोक्तं द्विजातीनां प्रशस्यते । इति तथा विष्णुस्मृतौ – “पौरुषं सूक्तमास्थाय ये यजन्ति द्विजोत्तमाः । संहिताजपमास्थाय ते मां प्राप्स्यन्ति वै द्विजाः ।। अलाभे वेदमन्त्राणां पाञ्चरात्रेोदितेन वा' । इति तथा सङ्कर्षणसंहितायाम् पूजयेत्पञ्चरात्रैस्तु मन्त्रैर्मोक्षफलप्रदैः । वैखनसोतैर्दिव्यैर्वा मन्त्रैस्सवर्थसिद्धये । । इति तथा शिल्पे हरिहरादीनां स्थाननिर्णये सहक्षविप्रावासेषु शतविमधिकेषु । । पञ्चमूर्तिविधानेन मध्ये विष्णु सः श्वेत् । तद्वास्त्वङ्गालये विष्णु तान्त्रिकेण न चार्चयेत् । अर्चयेद्वैदिकोकेन वैखानसविधानतः ? ॥ इति