पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ तृतीय प्रश्नं चतुष्कलश्चतुलवश्चतुष्किष्कुश्चतुम्ममः । चतुर्दशाममद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः ॥ कलाशब्दस्तत्सूचकरेखापरः । मूलेंऽङ्गुष्ठम्य वेदानां चतस्रतिस्र एव वा । एका द्वे वा यथायोगं रेखा यया द्विजन्मनाम् । । इनि चतुलेंग्घः – 'ललाटे यम्य दृश्यन्ते चतुस्त्रिद्वयेकरेखिका । शतद्वयं शान षष्टिस्तन्यायविंश:ि स्मृतम् ।। चतुष्किष्कुः – 'किष्कुः चतुर्विंशत्यंगुलिः हस्तः । चतुष्किष्कुः-पण्णवन्यंगुलोत्सेध इत्यधः । । चतुस्सम - ' चत्वारेि- भ्रवाहुवृषणजानृनि चत्वारि मा यस्य सः । यद्वा बाहुजानूरुगडा: समा यस्य म: || चतुदश समद्वन्द्वः -- 'भ्रवौ नासापुटे नवे स्कन्धावोष्ठा च चूचुकी । कृपेरै मणिबन्धौ च जानुनी वृषणौ कटः । चतुर्दष्टः- दंष्ट्रा दन्तविशेषाः। चतुर्गतिः “ सिंहशार्दूलगजवृषभाणां गनिरिव गति: यम्य सः । महाष्ठहनुनासश्च पञ्चनिग्धोऽष्टवंशावान् । ओष्ठस्य महत्त्वं बन्धुजीवबिंबफलारुणमांग्रन्, हनीम्तु परिपूर्ण मांसलत्वं, नासिकाया दीर्घतुगन्वम् । पञ्चन्निग्धः - 'चक्षु:श्धिन सौभाग्यं दन्नरुिग्मेन भोजनम् । त्वचम्न्निग्धेन शयनं पादस्निग्धेन वाहनम् ।।