पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्ड:] स्त्यन्तरे – ‘नन्दासु नाभ्यंगमुपाचरेत्। क्षेौरञ्च रिक्तासु जयासु मांसम् । पूर्णासु योषित्पिरवर्जनीया भद्रासु सर्वाणि समाचरेध ॥ चित्रासु हस्ते श्रवणे च तैलं क्षौरं विशाखासु भिषक्षु वज्र्यम् । मूले मृगे भाद्रपदासु मांसं योन्मिघाकार्तिकसोत्तरासु ' । इति ज्योतिषे– ‘विष्णुप्रजेशरविमित्रमीरपोष्ण मूलोतरावरुणभानि निषेककायें । पूज्यानि पुष्यवसुशीतकराविचित्रा दित्यश्ध मध्यमफला विफलास्युरन्याः ॥ चतुर्थदिवसादूर्व मघापुप्यादि वर्जयेत् । पुत्रार्थी युमऋतुषु गच्छेत् षोडशवसरान्' । इति स्मृत्यन्तरे– ‘उत्पत्तौ च विपत्तौ च मैथुने दन्तधावने । अभ्यंगे चोदधिरुाने तिथिस्तात्कालिकी स्मृता ॥ सूतके मृतके क्षेौरे निषेके दन्तधावन । प्रस्थाने च प्रवासे च तिथिस्तात्कालिकी स्मृता।। इति न्यौतिषे – 'षष्ठयष्टर्मीं पञ्चदशीं चतुर्थी चतुर्दशीमप्युभयत्र हित्वा । शेषाशुभास्युतिथयो निषेके सिकन्या तुलघटचापझषाः शुभं वहन्ति । ४१९