पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदेवं त्रिरात्रं हविष्याशिनौ ब्रह्मचारिणौ धौतवखव्रतचारिणौ स्याताम् ।। १ ।। तदेवमित्यादि । तत्-तस्मात्-सोमगन्धर्वामीनां प्रतिद्वारा ‘सोमो दददि' ति मन्त्रोक्तप्रकरेण स्वफ्लीत्वसिद्धयर्थत्वाद्धेतोः । एवं-उक्तप्रकारेण। हविष्याशिनौ अक्षारलवणाशिनै ब्रह्मचारिणौ लक्द नतांबूलदिरिहतै।यद्वा। दर्शनं स्पर्शनं कलिः प्रेक्षणं गुह्यभाषणम्। संकल्पोऽध्यक्सायश्च क्रियानिवृतिरेव च । एन्मैथुनमष्टांगं प्रक्दन्ति मनीषिणः । इति साभिलाषत्वेन दर्शनाद्यष्टांगमैथुनरहितौ । धौतवस्त्रतचारिौ स्यातामिित। धौतक्खशब्देन वान्तरधारणशंकापिरहारः सूच्यते । ऋता चरणशब्देन 'तहतं चर्म संत्यजे 'दिति परिशिष्ट उक्तत्वात् आसनशयनादिकं चर्मणि कर्तव्यमिति ज्ञाप्यते । बोधायनः–“श्रोत्रियं जनयेय 'मित्युपस्थानान्तं कृत्वा त्रिरात्रमक्षारलवणाशिना वपक्शायिनावासाते ? इतेि(?) । अथापरस्यां राहौ चतुथ्र्यमलंकृत्याग्रिगुपसमाधाय नव प्रायश्चित्तानि जुहुयात् ।। २ ।। अथेत्यादि-ततो विवाहदिनादारभ्य चतुर्थेऽहन्यपरस्यां रात्रौ आभरणपुष्पगन्धाचैः दंपती अलंकृत्य ओपेरप वामुपविश्य अग्रिमुपसमा धाय-वैवाहिकामिाधाय आधारं हुत्वा नवप्रायश्चित्तानि जुहुयात् । अग्ने वापे आदित्य, आदित्ष' व्याहृतीः ॥ ३ ॥ आदित्य वाये अग्ने, अग्ने वाये