पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बेरपूजाया अपि ब्रह्मविद्यात्वम् धमादिमार्ग ज्योतिप्प्रतीजप: अभ्यस्तयोगस्य मुमूर्षों: कर्तव्यम् इन्द्रियेन्द्रियार्थनिरोधप्रकार: प्रणवार्थानुसन्धानक्रम अन्तिमस्मतेरावश्यकता उत्क्रमणप्रकार गच्छता जीवेन सह धर्माधर्मादिगमनम् मरणानन्तरं कर्तव्यानि प्रेतस्नापनादीनि दशादानानि प्राधानम् अनाहिताग्निविषये विशेषाः धनिष्ठापञ्चकमतौ विशेषाः संस्कारत्रंविध्यम् गज प्रेतशरीराच्छादनादि यज्ञभाण्डादीनां प्रेतम्योत्तरपूर्वदिशि न्यासः यजपः त्राणि अध्वर्युः स्नारवा मृताग्निहोत्रादिकं कुर्यात् शववाहका पुत्र: अग्निग्रहणप्रकार शाचहरणप्रकार ब्रह्मविष्णुरुद्रपूजा मकायम शवप्रदक्षिणादि वितासंस्कारादि शवस्य चितायामवतारणम् ४० मन्या ७ ११ ७११

  • १२

७१२ ॐ १४ ७ १५ ७१५ ७१६ ७१८४ ७१९ ७२१ ७२२ ७२५ ७२६ ७२७ ७२७ ७२०४ ७२८४ ७२९ ७२९ ७३० ७३० ७३० ७३१ ७३१ ७३१ = = ७३३ ७३५