पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थीबनिवासणविकृत-मणिसहितम् [द्वितीय प्रश्ने उचुस्ते मोहिनीं देवा सेकसम्मोहनाय च । द मोहिनि! ते खानं प्रत्यूषे दशमी यदि । दु हरिदिनोपेतं दशम्याः प्रान्तमेव हि ' । इति पात्रे च- ‘दशम्याः प्रान्तविद्धं हि दतं जम्भासुराय तु । ब्रह्मणा परितुष्टेन धूर्जटेर्वचनेन च । न प्रार्थयेयमुदयं न चैव हरिवासरम् । वैनतेयोदयं महं दीयतां विबुधेश्वराः । सूर्योदये हिीनन्तु दशम्याः प्रान्तः स्थितम् । पद्मनाभदिनासन्न तत्र यत्स्यात् फलं तव । ॥ नारीथे- 'कलान्वये तु विपेन्द्राः ! दशभ्येकादशीं त्यजेत् । सुरया विन्दुना स्पृष्ट गङ्गाम्भ इव निर्मलम् ।। चन्द्रिकायान्– ‘सम्पूर्णेकादशी यत्र प्रभाते पुनरेव सा । लुप्यते द्वादशी तत्र उपवासः कथं भवेत्। उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परै सकामैगृहिभिः पूर्वा निष्कामैर्यतिभिः परा । त्कान्थे – 'प्रथमेऽहनि सम्पूर्णा दृश्यते चेत्परेऽहनि । द्वादशी सकलाकाष्ठा यदि न स्यात्परेऽहनि । पूर्वा कार्या गृहस्थैश्च यतिभिश्धोतरा तिथिः ।। भावडे- 'एकादशी भवेत्पूर्णा दोषगन्धो न दृश्यते । कला काष्ठा च घटिका दृश्यते चेत्परेऽहनि ॥ तत्रोपवासो विहितश्चतुर्थाश्रमवासिनाम् । विषवायाश्च तसैव परतो द्वादशी न चेत् । सकामानां गृहखानां पूर्वतोपोषणं भवेत् ? ॥