पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चान्द्रायणादीनां प्रत्याम्नाया: अग्न्यनुगतप्रायश्चित्तकृच्छम् पितृयज्ञाद्यत्यये प्रायश्चित्तम् प्रवासादिनिमित्तेषु पक्षहोम अात्मसमारोपणाम वैश्वदेवविधिः वायास्न वैखानसानुसारेण मनुनोक्तः बलिप्रकार पत्न्यादिभिर्वा बलिकर्मण: करणम वैश्वदेवकाल: वैश्वदेवप्रकार: अतिथिसत्कार: स्नावश्यक ता अतिथेवैश्वानररूपत्वम् शेषहोमः संस्कारहोम आलिङ्गनमैथुने स्त्रीधम योगः संसृष्टाग्नेविभागप्रयोगः रजस्वलाधर्मा आर्तवस्य चातुर्विध्यम् ऋतुकाललक्षणम् रजस्वलायाः मत्नवद्वासस्त्वादि रोगिण्याः रजस्वस्रायाः विशेषधर्माः ... ... ... • •

३४० ३०४१ ३०४३ ३०४४ ३०४४ ३०४५ ३८४६ ३०४७ ३८४ ३४९ ३४९ ३९२ ३९३ ३९४ ३९५ ३९६ ३९७ ३९९ ० ० ० ४०१ ४०१ ४०२ ४०३ ४०६ ४०७ ४०७ ४०७ ४० ४१० ४११