पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्रुवदर्शनं भार्यात्वनियामकमिति पक्षनिरासः क्षतयोनित्वं शेषोमान्तरांगमनपर्यन्तं भार्यात्वनियामकमिति सिद्धान्तः ब्राह्मोपुत्रस्य एकविंशतिपुरुषपावयितृत्वम् कन्यावरणानन्तरं सपिण्डैः सह भोजनम् सपिण्डाविवाहनिषेधः सापिण्ड्यलक्षणम् भातुलसुताविवाहनिषेधः दाक्षिणात्याचारो मातूलमुतोद्वाह सगोत्रविवाहनिषेधः विवाहयोग्यकन्यालक्षणम् कन्याया दुष्टरलक्षणानि नग्निान्लक्षणम वरस्य कन्यागृह प्रति गमनप्रकारः विवाहदिनात्पूर्वेद्युः नान्दीमृखं कन्यावरणञ्च प्रकार वरेण कन्याप्रतिग्रहप्रकारः ततो यध्वै कर्चदानभ विवाहशालाया लक्षणम् मङ्गलाष्टकम् प्रधानहोम पाणिग्रहणम् लाजहोमविधिः त्रिधा लाजहोमः लाजहोमान्ते मूलहोमः प्रवेशहोम २०४ स्तोमारोपणम् ... ... • .. ... ... पामस्या ३४२ ३४३ ३४३ ३४४ ३४६ ३४६ ३ ४६ ३४६ ३ ४७ ३४९ ३:५१ ३५२ ३५२ ३५२५ ३५३ ३५३ ३५३ ३५४ ३५५ ३५५ ३५.५ ३५६ ३५६ ३५६ ३५६ ३५८४ ३५० ३५०४ ३५९