पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम: प्रश्नः कुंडविधानं तलक्षणादिकञ्च धर्म वक्ष्याम । (इत्यष्टमः खण्डः) अयमप्तिः विखनसैव दृष्टः । (अथ नवमः खण्डः) अथाघारविधानम् । आघार इति एकदेश कर्मनाम । तत्प्रधानत्वात् प्रकरणे सर्वमाघारशब्देनोच्यते । ब्राहं प्राङ्मुख मासीनः । सर्वत्र आषारादिहोमकाले प्राश्रुख एव यजमान आसीनः दर्भ द्यासनेधूपविष्टः पवित्रापणिः धृतोध्र्वपुडूः प्राणानायम्य 'इदं कर्म करिष्या मि इति संकल्प्य कुरुष्वेति सदस्यैरनुज्ञातः अग्नः नैत्यां धान्योपरि जलपूर्ण करकं निधाय पूर्ववत् पुष्पाद्वैरभ्यच्यं तस्मिन् प्रोक्षणकूचै निधाय वाग्यतः कर्मारभेत । एतोन्चिन्द्रमिति । अम्यालय- स्थण्डिलं कुण्डं वा । प्रोक्ष्य उत्तानेन हस्तेन सेचनं प्रोक्षणं, करतलमवाक्कृत्य प्रोक्षणमवोक्षणम्, ऊध्र्वांगुष्ठन मुष्टिना अभितः सेचनमभ्युक्षणं । चतुर्देिशम्-चतुर्दिक्षु प्रागाद्यत्तरान्तं प्रागग्रानु दगग्रांश्च चतुरश्चतुरो दर्भानुक्षयेत्-क्षिपेत्; मन्त्रलिंगात् । ननु-'दक्षिणस्या मप्रमन्तञ्च पैतृके, इति सूत्रात् इदमनुपपन्नम् - मैवम् । दक्षिणस्यामिति पधिमाग्राणामप्युपलक्षणम् । मध्येत्यादि । अम्यालयस्य प्रदेशान् खनति । नैत्रयाद्यन्तमित्यत्रैव खनने मध्यभागस्य प्राथम्यं दैविके पैतृके च तुल्यं ज्ञेयम् । मध्यपूर्वापरेत्यादिसूत्रे उक्तः क्रमः पैतृकविषयः । देविके तु वैपरी त्येन मध्यापरपूर्वयमनियमिसोममरुदीशानानि क्रमेण खति । बर्हिषा वतेिन युग्मेन दण खननम् । तथेति । यथा सर्वत्र मध्यादिखननं तथा मध्यदक्षिणोत्तरेषु पूर्वादिपश्चिमान्ताः तिस्रो लेवाः मध्यपूर्वापरेषु उत्तरादि दक्षिणान्ताः तिस्रो लेखा. पैतृके मध्यमसीमेषु पश्चिमादिमागन्ताः तिस्रः मध्यापरपूर्वेषु दक्षिणाद्युतरान्तः तिस्रः एवं वट्लेखाः प्रादेशमात्राः लिखति । औते प्रायश्चिते एवमेव सूत्रकरैर्वक्ष्यते । ए: लिखित्वा दर्भ नैऋत्यां विसृजेत् । अप उप स्पृशति राक्षसरै नैर्कतपैतृकछेदनभेदनस्वन | ' निरसनावघ्राणात्माभिमर्शनानि कृत्रा सर्वत्राप उपस्पृशेत्। इति सूत्रकार वचनात् । जावेद इति । जातकायमिररण्यारोपेितत् तामरणिं गृहीत्वा जातवेदो भुवनस्येति मत्वाि अभिमादाय तस्मन् कर्म करोति । यद्यात्मनि