पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्नीपुत्रशिष्याणामकारणत्यागे दोषः एकोदरजातानामुपनयनादिविषयं निर्णयः व्रतबन् विधिः सौम्यव्रतस्य त्रस्य नाव स्त्रीशूद्राभ्यां सह संभाषणनिषेधः शुक्रियादिव्रतानां विसर्गकालादि उपाकमविधि गरुमखादेवाध्ययनस्य कर्नरुयता उपाकर्मतिथिवारादि तिथिमासादिदोषतदपवादनिर्णयः श्रावण्यां प्रोष्ठपद्यां वे' ति मनुवचनतात्पर्यनिर्णयः श्रावण्यामेव यजरुपाकर्मणः कर्तव्यता रुभार्गवमौढयादिदोषनिर्णयः तत्तच्छाखानसारेण उपाकर्मकालनिर्णय देशाचारस्यावलम्बनीयता पुण्याहवाचनम् तिथ्यादियोगभेदेन संवत्सरभेदः वेदाध्यापनप्रकार ... पठमस्या २२२ २२४ २२७ २२:४ २२९ २२२ २३२ २३३ २ ३ ४ २३५ २३५ २३५ २३५ २३६ २३९ २३९ २३९ २४० २४१ २४२ २४३