पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिधिनिधानम् परिधिनिधानस्य रक्षोनिहंग्णार्थन्वन् मन्त्रतन्त्रादिहीनम्य कर्मणो राक्षमन्दम प्रणिधिनिधानम् लुवस्य समिधोरुपरि निधानम् पवित्रहोम होम्यहविर्दाह समाप समिधां सन्धान्म इध्महोम देवताध्यानपूर्वकनिर्वाप देवतानां नारायणाङ्गत्वेन ध्यानम् देवतानां विग्रहादिपञ्चकमद्भावः आहुतीनां कलाद्वारा नत्तद्देवताप्रापणम् , कत्लाद्वारा चन्द्राप्यायनम अग्निद्वारा देवताप्राप्तिः आज्यभागहोम स्वाहाशाब्दवषट्कारशब्दयोः पर्यायत्वम् सर्वमन्त्राणां स्वाहान्तत्वं न नमोन्तत्वम् उद्देशात्यागकरणेऽभ्युदयः, अकरणे न दोषः व्याहृतिहो आज्यहोम ... मनट १३४ १३ ४ १३५ १६.५ १३ ६ १३५ १ ॐ 3 । १३८४ १४ । १४१ १४ ।। १८५ १४६ ४७ १४८ १४८ ४८४ १४९ १४०४