पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने अथ निवीती भौमास्तर्पयामि भौमांदव्या'स्तर्पयामि नागा' नधेय मि नाग दव्या'म्तयामि ।। ११ ।। अथ पितृतर्पणानन्तरं निवीनी । यद्वा व्यवहितत्वात ऋषितर्पणस्यापि ४ पितरो मुनयो देवा भूतानि मनुबस्तथा । कृमिकीटपतङ्गा क्यांसि पशवो मृगाः । गृहस्थमुपजीवन्ति ततस्तृतिं यान्ति च । इति मार्कन्डेयसारणात् । सोमेग्रहनक्षत्रतारकं व्योममण्डलम् । सशैलनिन्नगाम्भोधिकाननानि च तर्पयेत् ॥ इत्याश्वमेधिकवचनाच मनुष्यसमानधर्मणामृषीणाञ्च निवतित्वद्योतनार्थ अथ शब्दः । श्रुतिः । 'निवीत मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवाना मुपव्ययते' इति । 'अथ निवीतकार्याणि-ऋषीणां तर्पणं, व्यवायः, प्रजासं स्कारोऽन्यत्र होमान्. मूत्रपुरीषोत्सर्ग, प्रेतोद्वहनं, यानि चान्यानेि मनुष्य कार्याणि कण्ठेऽवसतं निवीत 'मिति बोधायनमग्णात् ऋषीणामपि भौमत्वादिसम्भवाचात्र निवीतग्रहणं ऋधितर्पणादावपि निवीतत्वद्योतकम्। यावन्तो जलार्थिनस्तान्तः प्रतिगृह्णन्तु' इत्यपो विसृज्य आचम्य ब्रह्माझं करोति ।। १२ ।। ब्रक्षयज्ञेन यक्ष्ये' त्यारभ्य 'उदित आदित्य' इत्युद्यानन्तरं श्रूयते। कात्यायनः- 'यश्च श्रुतेिजपः प्रोक्तो ब्रह्मयज्ञस्स उच्यते । स त्वर्वाक् तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः ॥ इति वैश्वदेवं हुत्वा अतिथिमाकांक्षे 'दित्यनतरं 'जघनेन गार्हपत्य-. मुपदिश्यौपासनं वा 'अधीहि भो ! इति गार्हपत्यमुक्त्वा 'प्राणायामैः विरायभ्य इत्युक्ता 'यदधीते . ....... स ब्रह्मयज्ञ' इति बोधगनः ।