पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आग्नेयस्नानस्य लक्षणम् मन्त्रस्नानस्य लक्षणम् अथ स्नानान्तराणि तत्र मन्त्रादि सप्तम्नानानि कापिलस्नानम् गायत्रीस्नानम देवर्षिपितृब्रह्मतीर्थानां नक्षणानि उपवीतप्राचीनावीतनिवीनानां लक्षणानि पुण्याविि पुण्याहस्य उदङ्मुखतया कर्तव्यता पुण्याहे जपितव्या मन्त्रा : पुण्याहप्रभदा पुण्याहे प्रश्नप्रतिवचनप्रकार: पुण्याहस्य पवित्रतापादकल्टम् अग्न्यायतनस्य द्वेविव्यम् गार्हपत्यादीनां नत्तल्लोकाकारेण परिकल्पनम् सिकतादोषाः स्थण्डिलप्रमाणम् परिधीनां परिमाणादि समिधां परिमाणादि प्रोक्षणकूर्चलक्षणम् दर्भाणां स्त्रीपुंनपुंसकभेदेन त्रैविध्यम् श्रुतिस्मृतिविरोधे श्रुतेः प्राबल्यम् ... () ( { 6 १० २ १०३ १० ४ १० ७ १० ७ १०७ १०८४ १० ८४ १०९ १०९ ११० १११ ११२ ११२